SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णस्य अर्हदरिष्टनेमिवन्दनार्थ गमनम् .. १०५ दामेणं छत्तेणं धरिजमाणेणं सेयवरचामराहिं उडुव्वमाणीहिं महया भडचडगरपहकरवंदपरिक्खित्ते बारवइं णयरिं मज्झं मझेणं जेणेव अरहा अरिटुनेमी तेणेव पहारेत्थ गमणाए। तए णं से कण्हे वासुदेवे बारवईए णयरीए मझं मज्झेणं णिग्गच्छमाणे एक्कं पुरिसं पासइ जुण्णं जराजजरियदेहं जाव किलंतं महइमहालयाओ इट्टगरासीओ एगमेगं इट्टगं गहाय बहियारत्थापहाओ अंतोगिहं अणुप्पवेसमाणं पासइ। तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्राए हथिक्खंधवरगए चेव एग इट्टगं गेहइ, गेण्हित्ता बहियारत्थापहाओ अंतोगिहं अणुप्पवेसइ। तए णं कण्हेणं वासुदेवेणं एगाए इट्टगाए गहियाए समाणीए अणेगेहिं पुरिससएहि से महालए इट्टगस्स रासी बहिया रत्थापहाओ अंतोघरंसि - अणुप्पवेसिए ॥सू० ३१॥ ॥ीका ॥ 'तए णं' इत्यादि । 'तए णं से कण्हे वासुदेवे' ततः खलु स कृष्णो वासुदेवः 'कल्लं' कल्येन्दीक्षाद्वितीयदिवसे 'पाउप्पभायाए जाव जलंते' पादुःप्रभातायां यावत् ज्वलति, रात्रौ व्यतीतायां सूर्ये समुदिते सति-इत्यर्थः 'हाए जाब विभूसिए हथिक्खंधवगए' स्नातो यावद् विभूषितः हस्तिस्कन्धवरगतः करिस्कन्धारूढः 'सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उडुबमाणीहिं' सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन श्वेतवर चामरैरुद्धवद्भिः ‘महयाभडचडगरपहकरवंदपरिक्खित्ते' महाभटचटकरप्रकरबन्द. ..इधर गजसुकुमाल की दीक्षा के दूसरे दिन सूर्योदय होजाने पर स्नान करके यावत् सभी अलंकारों से अलंकृत हो हाथी के ऊपर बैठकर, कुरण्ट के फूलों की माला से युक्त छत्र को शिर पर धराते हुए तथा दायें बायें-दोनों तर्फ श्वेत चामर बोजाते हुए अनेक તે બાજુ ગજસુકુમાલની દીક્ષાને બીજે દિવસે સૂર્યોદય થયા પછી સ્નાન કરીને તમામ અલંકારથી વિભૂષિત થઈને હાથીના ઉપર બેસીને, કોરન્ટના ફૂલની માલાથી, યુક્ત છત્રને શિર ઉપર ધરાવતા, તથા ડાબી જમણી બેઉ બાજુએ શ્વેત ચામર ઢળાવતા,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy