SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ मुनुकुमुदचन्द्रिका टीका, गजमुकुमालस्य सिद्धिपदमाप्तिः __ १०३ करम्-कम-ज्ञानावरणादिः तदेव रजः मलिनकारकत्वात् , तस्य यद् विकिरण प्रक्षेपणं पृथक्करणं ध्वंसनमिति यावत् , तस्य करं-तत्कारकम् 'अपुव्वकरणं' अपूर्वकरणम् आत्मनोऽभूतपूर्व शुभपरिणामम् - 'अणुप्पविट्ठस्स' अनुपविष्टस्य= प्राप्तस्येत्यर्थः, 'अणते. अणुत्तरे जाव केवलवरनाणदंसणे समुप्पण्णे' अनन्तमनुत्तरं यावत् केवलवरज्ञानदर्शनं समुत्पन्नम्-अनन्तम् अन्तरहितम् , अनुत्तरम् प्रधानम् , यावत्-यावच्छब्देन 'निवाघाए' निर्व्याघातम्=व्याघातरहितम्-कुड्यादिभिरपतिहतम् , 'निरावरणे' निरावरणम् = आवरणवर्जितम्सर्वतः प्रद्योतमानमित्यर्थः, 'कसिणे' कृत्स्नम् संपूर्णम्, 'पडिपुणे' प्रतिपूर्ण सर्वतोव्याप्तम् केवलवरज्ञानदर्शनं केवल' इति नाम्ना प्रसिद्धम् एकमात्र सजातीयद्वितीयरहितं वरं मतिश्रुतज्ञानाद्यपेक्षया श्रेष्ठं ज्ञानं चक्षुदर्शनाद्यपेक्षया च श्रेष्ठं दर्शनम् , अनयोः सकलद्रव्यपर्यायविषयकत्वात् ; केवलज्ञानं केवलदर्शनं चेति द्वयं समुत्पन्नम् । 'तओ' ततः केवलज्ञानकेवलदर्शनोत्पादानन्तरमसौ गजसुकुमालोऽनगारः 'सिद्धे जाव पहीणे' सिद्धो यावत् प्रहीणः-सिद्धः कृतकृत्यत्वात् , यावत्महीणः, यावच्छब्देन 'बुद्ध' बुद्धः-लोकालोकसकलपदार्थावगमात् , 'मुत्ते मुक्तः-सकलकर्मव्यपगमात् , 'परिनिव्वाए' परिनिर्वातः सकलकर्मकृतविकारनिराकरणेन शीतीभूतत्वात् 'सव्वदुक्खप्पहीणे' सर्वदुःखाहीणः-शारीरमानसदुःखमें प्रवेश किया। जिससे उनको अनन्त-अन्तरहित, अनुत्तर-प्रधान, नियाघात-रुकावटरहित, निरावरण-आवरणरहित, कृत्स्न-सम्पूर्ण प्रतिपूर्ण केवलज्ञान और केवलदर्शन उत्पन्न हुए। और केवलज्ञान केवलदर्शन उत्पन्न होने के बाद वे गजसुकुमाल अनगार कृतकृत्य बनकर 'सिद्ध ' पद को प्राप्त हुए, जिससे वे लोकालोक सभी पदार्थों के ज्ञान से 'बुद्ध' होगये। सभी कर्मों के नाश होने के कारण 'मुक्त' होगये। सभी प्रकार के कर्मों से उत्पन्न विकारों को दूर करने कारण 'परिनिर्वात' शीतलीभूत होगये । एवं शारीरिक दुःख मनन्त-मतडित, मनुत्तर-प्रधान, नियाघात-३॥वट 4॥२, नि२।१२९-१२ રહિત, કૃત્યન-સંપૂર્ણ પ્રતિપૂર્ણ કેવળજ્ઞાન અને કેવળદર્શન ઉત્પન્ન થયાં. તથા કેવળજ્ઞાન કેવળદર્શન ઉત્પન્ન થયા પછી તે ગજસુકુમાલ અનગાર કૃતકૃત્ય થઈને “સિદ્ધ” પદને પ્રાપ્ત થયા. તેથી તેઓ લોકાલોક સવે પદાર્થોના જ્ઞાનથી “બુદ્ધ થઈ ગયા. બધાં કર્મોના નાશ થઈ જવાને કારણે મુક્ત થઈ ગયાં. સર્વ પ્રકારનાં કર્મોથી ઉત્પન્ન થત વિકારને દૂર કરવાના કારણથી “પરિનિર્વાત શીતલીભૂત થઈ ગયા. તેમજ શારીરિક
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy