SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गमत्रे ततः खलु तस्य गजसुकुमालस्यानगारस्य 'सरीरे' शरीरे 'वेयणा' वेदनाविद्यते-अनुभूयतेऽनयेति वेदना-उदयावलिकाप्रविष्टस्य स्वकृतकर्मणोऽशातरूपानुभवः प्रादुर्भूता-प्रकटिता, कीदृशीत्याह-'उजला जाव दुरहियासा' उज्ज्वला यावत् दुरधिसहा, उज्ज्वला दुःखरूपतया जाज्वल्यमाना सुखलेशेनापि वनिता, यावच्छब्देन विपुला=महती प्रगाढा-कल्पनातीतेति ग्राह्यम् , तथा दुरधिसहानितरामसह्या । 'तए णं से गयसुकुमाले अणगारे ततः खलु स गजमुकुमालोऽनगारः 'सोमिलस्स माहणस्स मणसावि' सोमिलस्य ब्राह्मणस्य मनसाऽपि 'अप्पदुस्समाणे' अप्रदुष्यन्त दुपरि लेशतोऽपि द्वेपमकुर्वन् 'तं उज्जल जाव अहियासेइ' ताम् उज्ज्वलां यावद् दुःसहवेदनाम् अधिसहते परिपहते । 'तए णं तस्स गयसुकुमालस्स अणगारस्स' ततः खलु तस्य गजसुकुमालस्य अनगारस्य 'तं उज्जलं जाव अहियासेमाणस्स' तामुज्ज्वलां यावत् दुःसहवेदनामधिसहमानस्य 'सुहेणं परिणामेणं' शुभेन परिणामेन-शुभात्मकपरिणतिलक्षणेन, 'पसत्थज्झवसाणेणं' प्रशस्ताऽध्यवसानेन-उत्कृष्टतया मूक्ष्मात्मचिन्तनेन 'तयावरणिज्जाणं कम्माणं खएणं' तदावरणीयानां कर्मणां क्षयेण-तदावरणीयानां= तत्तदात्मगुणावरणकानां कर्मणां क्षयेण 'कम्मरयविकिरणकरं' कर्मरजोविकिरणअनगार के शरीर में महावेदना उत्पन्न हुई; जों वेदना अत्यन्त दुःखमयी थी, जाज्वल्यमान थी, कल्पनातीत थी और असह्य थी। फिरभी वे गजसुकुमाल अनगार उससोमिल ब्राह्मण के प्रति लेशमात्र भी द्वेष नहीं करते हुए उस असह्य वेदना को सहन करने लगे। और उस दुःखरूप जाज्वल्यमान वेदना को सहन करते हुए उन गजसुझमाल अनगार ने शुभ परिणाम और प्रशस्त अध्यवसाय से तथा उन-उन आत्मा के गुणों के आच्छादक कमा के नाश से ज्ञानावरणादि कर्मों के निवारक आत्मा के अपूर्व करण મહાવેદના ઉત્પન્ન થઈ. તે વેદના અત્યન્ત દુ:ખમયી હતી, જાજવલ્યમાન હતી, કલ્પનાતીત હતી અને બહુજ અસહ્ય હતી. છતાં પણ ગજસુકુમાલ અનગાર તે સામિલ બ્રાહ્મણ પર લેશમાત્ર પણ દ્વેષ ન કરતાં તે અસહ્ય વેદના સહન કરવા લાગ્યા. અને તે દુઃખરૂપ જાજવલ્યમાન વેદનાને સહન કરતા ગજસુકુમાલ નગારે, શુભ પરિણામ તથા પ્રશસ્ત અથવસાયથી, તથા તે તે આત્માના ગુણોનાં આચ્છાદક કર્મોના નાશથી જ્ઞાનાવરણાદિ કર્મોના નિવારક આત્માના અપૂર્વ કરણમાં પ્રવેશ કર્યો. જેથી તેઓને
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy