SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, कृष्णस्य गजमुकुमालभार्यात्वेन सोमाया वर्णनम् ८७ देवानुप्रियाः ! 'सोमिलं माहणं' सोमिलं ब्राह्मणं 'जाइत्ता' याचिखा 'सोमं दारियं गेहह' सोमांदारिकां गृह्णीत, 'गेण्हित्ता' गृहीला 'कन्नतेउरंसि पक्खिवह कन्यान्त:पुरे प्रक्षिपत=कन्यानिवासभवने स्थापयत । 'तए णं एसा' ततः खलु एपा 'गयसुकुमालस्स' गजसुकुमालस्य कुमारस्य 'भारिया' भार्या 'भविस्सई' भविष्यति । 'तए णं' ततः खलु 'ते कोडॅवियपुरिसा जाव पक्खिवंति' ते कौटुम्बिकपुरुपा यावत् प्रक्षिपन्ति-कौटुम्विकपुरुषाः कृष्णस्य वासुदेवस्याज्ञां शिरसि धृखा सोमिलब्राह्मण- सकाशानां सोमां याचिका कन्यान्तपुरेऽस्थापयन् ।'तए णं ते कोडंवियपुरिसा जाव पञ्चप्पिणंति' ततः खलु ते कौटुम्विकपुरुपा यावत् प्रत्यर्पयन्ति-हे देवानुप्रिय ! भवदुक्तं कार्यमस्माभिः कृतमिति निवेदयन्ति । 'तए णं से कण्हे वासुदेवे' ततः खलु स. कृष्णो वासुदेवः, 'वारवईए नयरीए मज्झमज्झेणं णिग्गच्छइ' द्वारावत्या नगर्या मध्यमध्येन निर्गच्छति, ‘णिग्गच्छित्ता जेणेव सहस्संववणे उजाणे जाव पज्जुवासइ' निर्गत्य यत्रैव सहस्राम्रवनमुद्यानं यावत्पयुपास्ते-द्वारकाया मध्यमध्येन निर्गत्य सहस्राम्रवनमुद्यानं गत्वा भगवन्तं प्रणम्य च भगवतः संमुखे स्थितः पर्युपासनां करोतीत्यर्थः । 'तए णं' ततः खलु ब्राह्मण के पास जाओ, और उससे कन्या की याचना करो । तत्पश्चात् उसकी कन्या सोमा को लेकर कन्याओं के अन्तःपुर में पहुँचा दो। यह सोमा दारिका गजसुकुमार कुमार की भार्या होगी। अनन्तर आज्ञा के अनुसार वे राजसेवक सोमिल ब्राह्मण के पास गये, और उससे कन्या की याचना की। सोमिल ब्राह्मण ने प्रसन्नचित्त से उस कन्या को उन राजपुरुषों को अर्पित किया। उन्होंने उस कन्या को कृष्ण वासुदेव के कन्या के अन्तःपुर में रखी । उसके वाद कृष्ण वासुदेव द्वारावती नगरी के बीचोबीच से सहस्राम्रवन उद्यान. में जहाँ भगवान् अर्हत् अरिष्टनेमि विराजते थे वहां गये, वहाँ जाकर उन को वन्दन नमस्कार किया और भगवान् की उपासना करने लगे। તેની કન્યાની યાચના કરો. તે પછી તેની કન્યા સમાને લઈને કન્યાઓના અંત:પુરમાં પહોંચાડે. આ સમા દારિકા ગજસુકુમાલ કુમારની ભાર્ય થશે પછી આજ્ઞા પ્રમાણે તે રાજસેવક સોમિલ બ્રાહ્મણની પાસે ગયા અને તેની પાસે કન્યાની યાચના કરી. મિલ બ્રાહ્મણે પ્રસન્નચિત્તથી તે કન્યાને તે રાજપુરુષને સેંપી દીધી. તેમણે તે કન્યાને કૃષ્ણવાસુદેવના કન્યાના અંતઃપુરમાં રાખી. ત્યારપછી કૃષ્ણવાસુદેવે દ્વારાવતી નગરીની વચ્ચે વચ્ચે થઈ સહસામ્રવન ઉદ્યાનમાં જ્યાં ભગવાન અહંતુ અરિષ્ટનેમિ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy