SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे सोमं दारियं पासइ' निर्गच्छन् सोमां दारिकां पश्यति, 'पासित्ता सोमाए दारियाए' दृष्ट्वा सोमाया दारिकायाः 'रूवेण य जोत्रणेण य' रूपेण च यौवनेन च 'विम्हिए' विस्मित: आश्चर्ययुक्तो जातः ॥ मू० २३ ।। ॥ मूलम् ॥ तए णं से कण्हे वासुदेवे कोथुवियपुरिसे सदावेइ, सदावित्ता एवं वयासी- गच्छह णं तुभे देवाणुप्पिया! सोमिलं जाइत्ता सोमं दारियं गेण्हह, गेण्हित्ता कन्नतेउरंसि पक्खिवह । तए णं एसा गयसुकुमालस्स भारिया भविस्सइ। तए णं ते कोडंबियपुरिसा जाव पक्खिवंति। तए णं ते कोडंबियपुरिसा जाव पञ्चप्पिणंति। तए णं से कण्हे वासुदेवे बारवईए नयरीए मज्झमझेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव सहस्संबवणे उज्जाणे जाव पज्जुवासइ । तए णं अरहा अरिटनेमी कण्हस्स वासुदेवस्स गयसुकुमालस्स कुमारस्स तीसे य० धम्मकहा, कण्हे पडिगये ॥ सू० २४ ॥ ॥ टीका ॥ ___'तए गं' इत्यादि । 'तए णं' ततः तदन्तरं-दारिकाविलोकनानन्तरं खलु ‘से कण्हे वासुदेवे, स कृष्णो वासुदेवः कोडवियपुरिसे' कौटुम्बिकपुरुपान्-राजसेवकान् 'सदावेइ' शब्दयति आह्वयति, 'सदावित्ता एवं वयासी' शब्दयिखा एवमवदत्-'गच्छह णं तुम्भे देवाणुप्पिया !' गच्छत खलु यूयं नगरी के राजमार्ग में खेलती हुई सोमा दारिका को कृष्ण वासुदेवने देखा। उस सोमा दारिका के रूप लावण्य यौवन को देखकर कृष्ण वासुदेव को अत्यन्त आश्चर्य हुआ ॥ सू० २३ ॥ उसको देखकर कृष्ण बासुदेव ने अपने भृत्यों को बुलाया और इस प्रकार आज्ञा दी-हे देवानुप्रियो ! तुम लोग सोमिल સમયે દ્વારકા નગરીના રાજમાર્ગમાં રમતી સીમા દારિકાને કણવાસદેવે જોઈ. તે સમાં દારિકાનું રૂપ, લાવણ્ય અને યૌવનને જોઈને કૃષ્ણ વાસુદેવને ઘણું જ આશ્ચર્ય थयु(सु० २३) તેને જોઈને કૃષ્ણ વાસુદેવે પિતાના ભૂલ્યને બોલાવ્યા અને આ પ્રમાણે આજ્ઞા કરી- હે દેવાનુપ્રિય! તમે લેકે મિલ બ્રાહ્મણની પાસે જાઓ અને તેની પાસેથી
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy