SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, गजसुकुमालस्य जन्मादिवर्णनम् मतप्राप्तेरवश्यम्भावितया हृष्टतुष्टमानसा 'गब्भं सुहं सुहेणं परिवहइ' गर्भं सुखं सुखेन परिवहतिधारयति ॥ मू० २१ ॥ . ॥ मूलम् ॥ तए णं सा देवई देवी नवण्हं मासाणं जासुमणरत्तबंधुजीवयलक्खरससरसपारिजातकतरुणदिवायरसमप्पभं सवनयणकंतं सुकुमालं जाव सुरूवं गयतालुयसमाणं दारयं पयाया। जम्मणं जहा मेहकुमारे जाव जम्हा णं अम्हं इमे दारए गयतालुसमाणे तं होउ णं अम्हं एयस्स दारगस्स नामधेजे गयसुकुमाले । तए णं तस्स दारगस्स अम्मापियरो नामं करेइ गयसुकुमालेत्ति, सेसं जहा मेहे जाव अलं भोगसमत्थे जाए यावि होत्था । तत्थ णं बारवईए नयरीए सोमिले नामं माहणे परिवसइ अड़े रिउवेय० जाव सुपरिनिट्रिए - यावि होत्था, तस्स सोमिलस्स माहणस्स सोमसिरी नामं माहणी होत्था सुकुमाला। तस्स णं सोमिलस्स माहणस्स धूया सोमसिरीए माहणीए अत्तया सोमा नाम दारिया होत्था, सुकुमाला जाव सुरूवा रूवेणं जाव लावण्णेणं उक्किट्टा, - उक्किटुसरीरा यावि होत्था ॥ सू० २२ ॥ ॥ टीका ॥ - 'तए णं' इत्यादि । 'तए णं' ततः गर्भधारणानन्तरं खलु, 'सा देवई देवी' सा देवकी देवी 'नवण्हं मासाणं' नवानां मासानाम् सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतीतेषु, 'जासुमणरत्तबंधुजीवयलवखरससरसपारिजातकतरुणदिवायरसमप्पभं' जपासुमनोरक्तवन्धुजीवकलाक्षारससरसपारिजातकतरुणदिवाकरसमप्रभम्, जपासुमनसः जपाकुसुमानि, रक्तवन्धुजीवकाः रक्तवन्धूका रक्तपुसुख से गर्भ को धारण किया ॥ सू० २१ ॥ . उसके बाद नौ महिने साढे सात दिन बीतने पर देवकी देवी ने जपाकुसुम, बन्धूकपुष्प, लाक्षारस, तथा पारिजात और ત્યારપછી તેણે અત્યન્ત સુખથી ગર્ભ ધારણ કર્યો. (સૂ. ૨૧) ત્યારપછી નવ મહિના અને સાડાસાત દિવસ વીત્યા પછી દેવકીદેવીએ, જપાકુસુમ,
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy