SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ अन्तकृतदशाङ्गसूत्रे ८० 3 Py , ' पडिनिक्खमित्ता' प्रतिनिष्क्रम्य 'जेणेव देवई देवी तेणेव एवागच्छन् ' यत्रैत्र देवकी देवी तत्रैव उपागच्छति, 'उचागच्छिता' उपागत्य 'देवईए देवीए पायग्गहणं करेइ' देवक्या देव्याः पादग्रहणं करोति, 'करिता एवं व्यासी' कृत्वा एवमवदत् - ' होहिति णं अम्मो ! ममं सहोदरे कणीयसे भाउति कट्टु' भविष्यति खलु अम्ब ! मम सहोदरो भ्रातेति कृत्वा ' देव देवि देवक देवीम् ' इट्ठाहिं जात्र इष्टाभिर्यात् = इष्टाभिर्वाग्भिरित्यर्थः, 'आसास ' आश्वासयति = सन्तोपयति, 'आसासित्ता' आश्वास्य= संतोष्य 'जामेव दिसं पाउभूए तामेत्र दिसं पडिगए' यस्या दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः । 'तए णं सा देवई देवी' ततः खलु सा देवकी देवी 'अन्नया कयाई' अन्यदा कदाचित् 'तंसि तारिसगंसि जाव' तस्मिन तादृशके यावत्- कृतपुण्योपाध्ये कोमलतादिगुणसंपन्ने शुभे शयनीये सुप्ता 'सीहं सुमिणे पासित्ता' सिंह स्वने दृष्ट्वा, 'पडिबुद्धा जाव तुहिया' प्रतिबुद्धा यावद् हृष्टतुष्टहृदया - स्त्रमदर्शनानन्तरं जागरिता सती तद्वृत्तान्तं राज्ञे निवेदितवती, अनन्तरं शुभस्वमजनितस्वाभिदेवकी के समीप आये और उनका चरण वन्दन किया। बाद में उन्होंने देवकी से इस प्रकार कहा- हे माता ! मुझे एक छोटा भाई होगा तुम चिन्ता मत करो, तुम्हारे मनोरथ पूर्ण होंगे । इस प्रकार के इष्ट, मनोहर एवं मनोनुकूल वचनों से कृष्ण वासुदेवने देवकी देवी को सन्तुष्ट किया । इस प्रकार उन्हें सन्तोष देकर उनके पास से चले गये । उसके बाद पुण्यशालियों से ही उपभोग्य सुकोमल शय्या में सोयी हुई इस देवकी ने स्वप्न में सिंह को देखा । स्वप्न देखने के बाद जागी और स्वप्न का वृत्तान्त उसने वसुदेव से कहा । अपने मनोरथ की पूर्णता को निश्चित समझ कर देवकी का मन हृष्टतुष्ट हो गया । अनन्तर उन्होंने अत्यन्त અને તેએના ચરણમાં વંદન કર્યું. પછી તેમણે દેવકી દેવીને આ પ્રકારે કહ્યું — હે માતા, મારે એક નાના ભાઇ થશે. તમે ચિતા ન કરેા. તમારા મનેારથ પૂર્ણ થશે. આ પ્રકારનાં ઇષ્ટ મનેાહર અને મનેાનુકૂળ વચનેાથી કૃષ્ણવાસુદેવે દેવકી દેવીને સંતુષ્ટ કર્યાં. એ પ્રમાણે તેમને સ ંતેષ આપીને તેમની પાસેથી ચાલ્યા ગયા. ત્યારપછી પુણ્યશાળીએજ માત્ર જેના ઉપભાગ કરી શકે છે તેવી સુકેમલ શય્યામાં સુતેલી તે દેવકીએ સ્વપ્નમાં સિંહને જોયે, સ્વપ્ન જોયા પછી જયારે જાગૃત થઈ ત્યારે સ્વપ્નના વૃત્તાન્ત તેણે વસુદેવને કહ્યો. પેાતાના મનાથની પરિપૂર્ણતાને નિશ્ચિત સમજીને દેવકીનું મન તુષ્ટ થઈ ગયું.
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy