SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ - अन्तकृतदशाङ्गसूत्रे ॥ सूलम् ॥ तए णं से कण्हे वासुदेवे देवइं देवि एवं वयासीमा णं तुझे अम्मो! ओहय० जाव झियायह, अहणणं तहा वत्तिस्सामि जहा णं ममं सहोयरे कणीयसे भाउए भविस्सइत्ति कह देवई देविं ताहि इटाहि कंताहिं जाव वग्गूहि समासासेइ, समासासित्ता तओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जहा अमओ हरिणेगमेसिस्स अट्रमभत्तं पगिण्हइ जाव अंजलिं कट्ठ एवं वयासी - इच्छामि णं देवाणुप्पिया ! सहोयरं कणीयसं भाउयं विदिण्णं ॥ सू० १९ ॥ ॥ टीका ॥ 'तए णं' इत्यादि । 'तए णं' ततः देवकीकथनान्तरं खलु, 'से कण्हे वासुदेवे' स कृष्णो वासुदेवः 'देवइं देवि एवं - वयासी' देवकी देवीम् एवमवदत्-'मा णं तुम्भे अम्मो !' मा खलु यूयमम्ब ! 'ओहय० जाव झियायह' अवहत० यावद् ध्यायत, 'अहण्णं तहा वत्तिस्सामि' अहं खलु तथा वतिष्ये यतिष्ये 'जहा णं ममं कणीयसे सहोयरे भाया भविस्सइ' यथा खलु मम कनीयान् सहोदरो भ्राता भविष्यति । हे मातः ! मा शुचः ! अहं तथा यतिष्ये यथा मम सहोदरो लघुभ्राता भवेता ‘ति कट्ट' इति कृत्वा%3 इत्युक्त्वा 'देवई देविं' देवकी देवीम् , 'ताहिं इटाहिं कंताहिं' ताभिरिष्टाभिः . उसके बाद कृष्ण वासुदेवने उस देवकी देवी से इस प्रकार कहा-हे माता ! तुम अपने मनोरथ पूर्ण नहीं होने के कारण इस प्रकार आर्तध्यान मत करो। मैं ऐसा प्रयत्न करूँगा कि जिससे मेरा एक छोटाभाई हो । ऐसा कह कर अभिलषित प्रिय मनोनुकूल - ત્યારપછી કૃષ્ણ વાસુદેવે તે દેવકી દેવીને આ પ્રકારે કહ્યું- હે માતા ! તમે તમારા મનેર ફલીભૂત ન થવાને કારણે આ પ્રકારે આર્તધ્યાન ન કરે. હું એવા પ્રયત્ન કરીશ કે જેથી મારે એક નાનો ભાઈ થશે. એમ કહી. અભિલષિત પ્રિય મને નુકૂળ
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy