SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मुनिकुमुदचन्द्रिका टीका, देवक्याः कृष्णस्य च संवादः ७५ ध्यायथ=चिन्तयथ । 'तए णं सा देवई देवी' ततः खलु सा देवकी देवी 'कन्दं वासुदेवं एवं वयासी' कृष्णं वासुदेवम् एवमवदत् - ' एवं खलु अहं पुत्ता' एवं खलु अहं पुत्र ! ‘सरिसए जाव समाणे' सदृशकान् यावत् समानान् - समानान् = नलकूबरसमानान्, 'सत्त पुत्ते पयाया' सप्त पुत्रान् प्रजाता=प्रजनितवती, 'नो वेव णं मए एगस्स वि बालनणे अणुभूए' नो चैव खलु मया एकस्यापि वालत्वम् अनुभूतम् 'तुमं पि य णं पुत्ता' त्वमपि च खलु पुत्र != हे पुत्र ! त्वमपि च खलु, 'ममं छण्डं छण्डं मासाणं अंतियं' मम पण्णां षण्णां मासानाम् अन्तिकं 'पायबंदए हन्यमागच्छसि' पादवन्दको हव्यमागच्छसि - स्वमपि ममान्तिकं षण्मासानन्तरं पादौ वन्दितुमागच्छसीति भावः । ' तं धन्नाओ णं ताओ अम्मयाओं जाव झियामि = तद् धन्याः खलु ता अम्बा यावद् ध्यायामि, व्याख्यातमिदमन्यत्र || सू० १८ ॥ रही हो ? उसके बाद देवकी ने कहा- हे पुत्र ! आकार, वय और कान्ति में समान, यावत् नलकूबर के समान सुन्दर सात पुत्रों को मैंने जन्म दिया। परन्तु मैंने एक की भी बालक्रीडा का अनुभव नहीं किया । हे पुत्र ! तुम भी मेरे पास चरण में वन्दन करने के लिये. छ-छ महीने के बाद आते हो। इसलिये म समझती हूँ कि वे माताएँ धन्य हैं, पुण्यशालिनी हैं, उन्होंने पुण्याचरण किया है जोकि अपनी सन्तान के बालकपन का अनुभव करती हैं, इसी बात को सोचती हुई दुःखितहृदय से उदासीन होकर बैठी हूँ | सू० १८ ॥ પ્રકારે કહ્યું :– હે માતા ! જ્યારે હું પહેલાં તમને ચરણુવંદન કરવા માટે આવતા હતેા ત્યારે મને જોઇને તમારૂ હૃદય આનંદિત થઈ જતું હતું, પરંતુ આજ તમારી દશા मीलन लेवामां आवे छे. भ भाता ! तुभे दु:खित भनथी उहास- मनी खान शु शोथ ४री रह्या छो १. ત્યારપછી દેવકીએ કહ્યું—હે પુત્ર ! આકાર, વય અને કાન્તિમાં એક સરખા યાવત્ નલકૂબર જેવા સુંદર સાત પુત્રને મેં જન્મ આપ્યા. પરંતુ મે એકેયની બાલક્રીડાના અનુભવ કર્યાં નથી. હું પુત્ર ! તું પણ મારી પાસે ચરણવદન માટે છ-છ મહિને આવે છે. આથી હું સમજું છું કે તે માતાઓ ધન્ય છે, પુણ્યશાલિની છે, તેમણે પુણ્યાચરણ કર્યાં છે કે જે પેાતાનાં સતાનાના ખાલપણાંના અનુભવ કરે છે. આ વાતના शोय उरती थडी दुःमित हृध्यथी उदासीन यह मेही छु. (सु. १८)
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy