SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ . . .. मुनिकुमुदचन्द्रिका टीका, अक्षोभादिवर्णनम् । एवम् = अनेन प्रकारेण-वक्ष्यमाणरीत्येत्यर्थः, खलु निश्चये, श्रमणेन यावत् सम्प्राप्तेन अष्ट अध्ययनानि प्रज्ञप्तानि-मोक्ष प्राप्तेन श्रमणेन भगवता महावीरेण द्वितीयस्मिन्वर्गेऽष्टाध्ययनानि प्ररूपितानि । तानि कानि ? इत्याह-तं जहा' इत्यादिना । तद्यथा-अक्षोभः १ सागरः २ खलु समुद्रो ३ हिमवान् ४. अचलनामा ५ च । धरणः ६ च पूरणो 5 ७ पि च अभिचन्द्र ८ श्चैव अष्टमका इति । अक्षोभादीन्यष्टौ अध्ययनानि सन्तीत्यर्थः ॥ मू० १ ॥ ..... .: ॥ मूलम् ॥ . .. तेणं कालेणं तेणं समएणं वारवईए णयरीए वण्ही पिया धारिणी माया जहा पढमो वग्गो तहा सव्वे, अह अज्झयणा, गुणरयणतवोकम्मं, सोलस वासाइं परियाओ, सेत्तुंजे मासियाए संलेहणाए जाव सिद्धा। एवं खल्लु जंबू! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स दोच्चस्स वग्गस्स अयमढे पण्णत्ते ॥ सू.२ ॥... . . . 'तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये द्वारावत्यां नगर्याम् वृष्णिः पिता धारिणी माता. यथा प्रथमो वर्गस्तथा सर्वाण्यष्टाध्ययनानि । यथा प्रथमवर्गे गौतमादीन्यध्ययनानि तथैवात्रापि अक्षोभादीन्यष्टाऽ - जिस समय अहंत अरिष्टनेमि विचरते थे उस काल उस समय द्वारका नगरी में अन्धकवृष्णि नामक राजा राज्य करते थे। उनकी धारिणी नामकी रानी थी। उनके अक्षोभ, सागर, समुद्र, हिमवान, अचल, धरण, पूरण और अभिचन्द्र नामके आठ राजकुमार थे ॥ सू० १ ॥.. ... जैसे प्रथम प्रथम वर्ग में गौतमादि अध्ययन है, उसी तरह - જે સમયે અહંત અરિષ્ટનેમિ વિચરતા હતા તે કાલ તે સમય દ્વારકાનગરીમાં અન્ધકવૃષ્ણુિ નામક રાજા રાજ્ય કરતા હતા. તેને ધારિણી નામક રાણી હતી. તેમને અભ, સાગર, સમુદ્ર, હિમાવાન, અચલ, ધરણ, પૂરણ અને અભિચન્દ્ર નામે આઠ शसभा२ ता. (सू०. १) . . . ... . -
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy