SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ३२ अन्तकृत दशाङ्गसूत्रे अथ द्वितीयवर्गः ॥ मूलम् ॥ जड़ णं भंते! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स अयमट्टे पण्णत्ते, दोच्चस्स णं भंते! वग्गस्स अंतगदडसाणं सममेणं जाव संपत्तेर्ण कइ अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समणणं जाव संपत्तेणं अटू अज्झयणा पण्णत्ता, तं जहाअक्खोभ सागरे खलु, समुद्द हिमवंत अयलणामे य । धरणे य पूरणे विय, अभिचंदे चेव अहमए ॥ सू० १ ॥ ॥ टीका ॥ 'जइ णं भंते ' इत्यादि । यदि खलु भदन्त ! श्रमणेन यावत् सम्प्राप्तेन = श्रमणेन भगवता महावीरेण स्वशासनस्यापेक्षया धर्मस्यादिकरेण यावत् सिद्धिगतिनामधेयं स्थानं संप्राप्तेन प्रथमस्य वर्गस्य ' अयमद्वे ' अयमर्थः = गौतमादीनां मोक्षप्राप्तिरूपो भावः प्रज्ञप्तः, द्वितीयस्य खलु भदन्त । वर्गस्य अन्तकृद्दशानाम् श्रमणेन यावत् सम्प्राप्तेन कति अध्ययनानि मज्ञप्तानि ? एवं खलु जम्बू : ! अथ द्वितीय वर्ग. हे भदन्त ! मोक्ष को प्राप्त श्रमण भगवान् महावीर ने प्रथम वर्ग में गौतम आदि कुमारों के मोक्षपर्यन्त चरित्र का वर्णन किया है। उसके बाद द्वितीय वर्ग में उन्होंने कितने अध्ययनों का प्रतिपादन किया है ? सुधर्मा स्वामी कहते हैं । हे जम्बू ! भगवान् महावीर ने द्वितीय वर्ग में आठ अध्ययनों का वर्णन किया है। वे इस प्रकार हैं ખીજો વર્ગ હે ભદન્ત ! મેાક્ષને પ્રાપ્ત શ્રમણ ભગવાન્ મહાવીરે પ્રથમ વર્ગમાં ગૌતમ આદિ કુમારોનાં મેક્ષપન્ત ચરિત્રનું વર્ણન કર્યું છે. ત્યાર પછી ખીજા વર્ગમાં તેમણે કેટલાં અધ્યયનેામાં કયા ભાવનું પ્રતિપાદન કર્યું છે. સુધર્મા સ્વામી કહે છે : હે જમ્મૂ! ભગવાન મહાવીરે દ્વિતીય વર્ગમાં આઠે અધ્યયનનુ વર્ણન કર્યું છે. ते या प्रारे छे :
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy