SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टोका अ १० उपसहार ५२१ उपासकदशाना सप्तमम्याङ्गस्यैकः श्रुतस्तन्यो, दगाऽ ययनानि एकस्वरकाणि, दशस्वेव दिवसेपृदिश्यन्ते ॥ सप्तमस्यागस्योपासकटगाना दशम्मन्ययन समाप्तम् ॥१०॥ ॥ उपासक्दशा' समाप्तः ।। टीका स्पष्टा ।। २७३-२७६ ।। इतिश्री-विश्वविग्व्यात-जगहल्लभ-प्रसिद्धवाचा-पञ्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगद्यपद्यनैक्ग्रन्थनिर्मापर-वादिमानमर्दक-श्रीशाह छत्रपतिकोल्हापुरराजमदत्त-"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु' वालब्रह्मचारि-जैनाचार्य-जैन धर्मदिवारर-पूज्य-श्री घासीलाल व्रति विरचितायामुपामशान मरस्याऽगारधर्ममजीवन्या ख्याया व्याख्याया दगम शालेयिकापित्रारयम ययन समाप्तम् ॥ १० ॥ इस उपासकदशा नामक मातवें अगमे एक श्रुतस्कन्ध है, और दस अध्ययन हैं। देशविरतिका कथन करनेके कारण ये मम अध्ययन एक स्वर (एक समान) हैं। दस दिन में इन दस अ-ययनोंका उपदेश किया जाता है । सातवें अग उपासकदशाके दसवें अ ययनकी अगारसञ्जीवनी टीकाका हिन्दी-मापानुवाद समाप्त ॥१०॥ ॥ इति श्री उपासमटशागमूत्रका हिन्दीभाषानुवाद सम्पूर्ण ॥ આ ઉપાસદશા નામક સાતમા અગમા એક શ્રતધ છે અને દસ અધ્યયન છે દેશવિરતિનું કથન કરવાને કારણે એ બધા અધ્યયન કરવ(એક સમાન) છે દસ દિવસમાં એ દસ અધ્યયનને ઉપદેશ કરવામાં આવે છે સાતમા આગ શ્રી ઉપાકિદશાના દસમા અધ્યયનની અગારસ જીવની ટીકાને ગુજરાતી ભાષાનુવાદ સમાપ્ત (૧૦) ઈતિ શ્રી ઉપાકિદશા સૂત્રને ગુજરાતી અનુવાદ સમાપ્ત
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy