SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ - ॥पञ्चममध्ययनम् ॥ अथ पञ्चमम' ययनमारभ्यते-'उखेगो पचमस्स' इत्यादि । मलम्-उक्खेवो पचमस्त । एवं खलु जव । तेणं कालेण तेणं समएण आलभिया नाम नयरी, संखवणे उजाणे, जियसत्तू राया, चुल्लसयए गाहावई अड्डे जाव छ हिरण्णकोडीओ जाव छ बया दस गोसाहस्सिएणं वएण । वहुलाभारिया, सामी समोसढे,जहा आणंदो तहा गिहिधम्म पडिवजइ । सेसं जहा कामदेवो जाव छाया-उत्क्षेपः पञ्चमस्य । एव खलु जम्मूः। तस्मिन् काले तस्मिन् समये आलभिका नाम नगरी, शवनमुधान, जितशत्रू राजा क्षुद्रशतको गाथापतिराढयो यावत् पडू हिरण्यकोटयो यावत् पट्ट वजा दसगोसाहस्निकेण व्रजेन । बहुला भार्या । स्वामी समवस्तो यथाऽऽनन्दस्तथा गृहिधर्म भतिपद्यते। शेष यथा पांचवा अध्ययन । अब पांचवें अध्ययनका प्रारभ करते हैं 'उक्खेयो पचमस्स' इत्यादि ॥१५८-१६५॥ उत्क्षेप-जम्बूस्वामी कहते है-भगवान् ! पाचवें अध्ययनका अर्थ क्या है ? । सुधर्मास्वामी कहते हैं उस काल उस समय आलभिका नाम नगरी थी। शखवन उद्यान, जितशत्रु राजा और क्षुद्रशतक गाथापति था। वह आढय यावत् छह छह करोड़ सोनये खजाने आदिमे रखे हुए थे। उसके छह गोकुल अर्थात् साठ हजार गोवर्ग था बहुला उसकी भार्या थी। श्रमण भगवान् महा वीर समोसरे । क्षुद्रशतकने आनन्दकी तरह गृहस्थ धर्मको स्वीकार પાચમુ અધ્યયન, હવે પાચમા અધ્યયનને પ્રારં ભ કરીએ છીએ – टीकार्थ-"उक्खेवो पचमस्स" त्या (१५८ थी १६५) ઉક્ષે૫–જબૂ સ્વામી કહે છે – ભગવન! પાચમા અધ્યયનને અર્થ શું છે ? સુધમાંસ્વામી કહે છે એ કાળે એ સમયે આલભિકા નામની નગરી હતી શખવન, ઉદ્યાન જિતશત્રુ રાજા અને કુશતક ગાથાપતિ હતું તે આત્ય યાવત્ છ-છ કરેડ સેનિયા ખજાના આદિમા રાખતું હતું તેને છ કુળ અથત ૬૦ હજાર વર્ગના પશુઓ હતા બહુલા નામની ભાર્યા હતી શ્રમણ ભગવાન મહાવીર સામેસર્યા ક્ષુદ્રશતકે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy