________________
अ० धर्म० टीका अ ३ म. १३९-१४७ देवकृतोपसर्गवर्णनम् ४०१ हंभो चुलणीपिया। समणोवासया अपत्थियपत्थया जाव वज्जिया। जइ णं तुम जवा ववरोविनसि ॥१३९॥तए णं अहं तेण पुरिसेणं एव वुत्ते समाणे अभीए जाव विहरामि॥१४०॥ तए ण से पुरिसे ममं अभीय जाव विहरमाणं पासइ, पासित्ता मम दोच्चंपि तच्चपि एव वयासी-हंभो चुलणीपिया। समणोवासया। तहेव जाव गाय आइचड ॥१४१॥ तए ण अह त उज्जल जाव-अहियासेमि। एवं तहेव उच्चारेयव सब जाव कणीयसं जाव आइचइ। अह तं उज्जलं जाव अहियासेमि ॥१४२॥ तए णं से पुरिसे ममं अभीय जाव पासइ, पासित्ता मम चउत्थंपि एवं वयासी-हंभो चुलणीपिया। समणोवासया। अपस्थियपत्थया। जाव न भजेसि तो ते अज्ज जा इमा माया देवयगुरु जाव ववरोविजसि ॥१४॥ तए णं अह तेणं
पुरिसेण एवं वुत्ते समाणे अभीए जाव विहरामि ॥१४४॥ तए णं ., से पुरिसे दोचपि तच्चपि मम एव वयासी-हभो चुलणीपिया।
नीलोत्पल० असिं गृहीत्वा ममैवमवादीत्-"हभोः चुलनीपितः ! श्रमणोपासक ! अमार्थितमार्थक ! यावद् वर्जित ! यदि खलु त्व यावद्वथपरोप्यसे" ॥१३९।। तत खल्बह तेन पुरुषेणैवमुक्त सनभीतो यावद्विहरामि ॥१४०॥ ततः खलु • स पुरुपो माम् अभीत यावद् विहरमाण पश्यति, दृष्ट्वामम दितीयमपि तृतीयमप्येबमयादीत्-"हभो चुलनीपित' ! श्रमणोपासक ।" तथैव यावद् गात्रमासिञ्चति ॥१४१॥ ततः खल्वह तामुज्ज्वला यावद् अध्यासे । एव तथैवोच्चारयितव्य सर्व यावत्कनीयास यावद् आसिञ्चति । अह तामुज्ज्वला यावद् अ-यासे ॥१४२॥ ततः खलुस पुरुषो मामभीत यावत्पश्यति, दृष्ट्वा मम चतुर्थमप्येवमवादी-हमोः चुलनीपित. ! श्रमणोपासक ! अपार्थितमार्थक ! यावन्न भनति तर्हि तेऽद्य या इय माता दैवत गुरु यावद् व्यपरोप्यसे ॥१४३॥-तत खल्वह तेन पुरुषेणैवमुक्तः सन्नभीतो यावद् विहरामि ॥१४४॥ ततः खलु स पुरुषो द्वितीयमपि तृतीयमपि