________________
उपासकदशास्त्र मम मज्झिमं पुत्त साओ गिहाओ जाव सोणिएण य आइचइ, जेणं मम कणीयस पुत्तं साओ गिहाओ तहेव जाव आइचइ, जावि यणं इमा मम माया भदा सत्थवाही देवगुरुजणणी दुक्कर-दुक्कर कारिया तपि य णं इच्छइ साओ गिहाओ नीणेत्ता मम अग्गओ घाइत्तए,त सेयं खल्लु मम एय पुरिसंगिणिहत्तए"-त्ति कटु उद्याइए, सेवि य आगासे उप्पइए, तेणे च खभे आसाइए, महया महया सदेणं कोलाहले कए ॥१३७॥ तए णं सा भद्दा सत्थवाही त कोलाहलसद्द सोचा निसम्म जेणेव चुलणीपिया समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता चुलणीपियं समणोवासय एव वयासी-"किण्ण पुत्ता। तुम महया२ सण कोलाहले कए" ॥१३८॥ तए ण से चुलणीपिया समणोवासए अम्मयं भद्द सत्थ याहिं एव वयासी-“एव खलु अम्मो। न जाणामि केवि पुरिसे आसुरत्ते ५ एग मह नीलुप्पल० असिं गहाय मम एव वयोसी.
सथाचिन्तयति यावद्गात्रमासिञ्चति, य. खलु मम मध्यम पुत्र स्वस्माद् गृहाद् यावत्शोणितेन चाऽऽसिञ्चति, येन मम स्नीयास पुत्र स्वस्माद् गृहात्तथैव यावद्-आसि भवति, याऽपि च खलु-इय मम माता भद्रा सार्थवाही दैवतगुरुजननी दुष्परदुष्कर वारिका तामपि च खलु इच्छति स्वस्माद् गृहान्नीत्वा ममाग्रतो घातयितुम् , तच्छ्रेय खलु ममैत पुरुप ग्रहीतुम् ,, इति कृत्वोत्थितः, सोऽपि चाकाशे उत्पतित', तेन च स्तम्भ आसादित., महता महता शब्देन कोलाहल कृतः ॥ १३७ ॥ तत खल सा भद्रा सार्थवाही त कोलाहलशब्द श्रुत्वा निशम्य येनैव चुलनीपिता श्रमणों 'पासास्तेनैवोपागच्छति, उपागत्य चुलनीपितर श्रमणोपासकमेवमवादी"कि खलु पुत्र ! त्वया महता महता शब्देन कोलाहल कृत " ॥१३८॥ तत खलु स चुलनीपिता श्रमणोपासकोऽम्बिका भद्रा सार्थवाहीमेव मवादी-"एव खलु अम्ब ! न जानामि कोऽपि पुरुष आशुरक्त ५ एक महान्त