SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ३७४ ___उपासकदशामो गयमउलमल्लियाविमलधवलदतं, कंचणकोसीपविठ्ठदंत,आणामियचावललियसवेल्लियग्गसोंड, कुम्मपडिपुण्णचलण, वीसइनक्ख, अल्लीणपमाणजुत्तपुच्छं, मत्तं मेहमिव गुलगुलेंतं,मणपवणजइणवेगं, दिव हत्थिरूव विउबइ,विउवित्ताजेणेव पोसहसाला जेणेव काम देवे समणोवासए तेणेव उवागच्छइ,उवागच्छित्ता कामदेवसमणो वासय एव वयासी-हभो कामदेवा। तहेव भणइ जाव न भंजेसि तो ते अज अह सोडाए गिण्हामि, गिणिहत्ता पोसहसालाओ नीमि, नीणित्ता उड वेहास उव्विहामि, उविहित्ता, तिक्खेहि दंतमुसलेहि पडिच्छामि, पडिच्छित्ता अहे धरणितलसि तिक्खुत्तो पाएसु लोलेमि,जहाण तुम अदृदुहवस अकाले चेव जीवि याओ ववरोविज्जसि ॥१०२ ॥ अवलम्बकुक्षि, प्रलम्बलम्बोदराधरकरम्, अभ्युद्गतमुकुलमल्लिकाविमलधवलदन्त, काञ्चनकोशीप्रविष्टदन्तम्, आनामितचापललितसवेल्लिताग्रशुण्ड, कूर्मप्रतिपूर्णचरण, विंशतिनखम्, आलीनप्रमाणयुक्तपुच्छ, मत्त मेघमिव गुडगुडायमान, मन पवन जयिवेग, दिव्य हस्तिरूप विकुरुते, विकृत्य येनैव पोपधशाला येनैव कामदेवः श्रमणोपासस्तेनैवोपागच्छति, उपागत्य कामदेव श्रमणोपासक्मेवमवादीत्-हभो। कामदेव ! श्रमणोपासा ! तथैव भणति यावन भनक्षि तर्हि तेऽद्याह शुण्डया गृह्णामि, गृहीत्वा पोषधशालातो नयामि, नीत्वा विहाय समुद्रहामि, उदुह्य तीक्ष्णेदन्तमु सलै प्रतीच्छामि, पतीष्याधो धरणितले त्रिकृत्व. पादयोलोलयामि, यथा खलु त्वमात्तदु.खावशातॊाल एव जीविताद्वयपरोप्यसे ॥ १०२ ॥ टीका-उज्ज्वला तीवाम्, दुर यासा=सोहुमशक्याम् । क्षोभयितु-विक्षिप्त चित्त कत्तम्, विपरिणमयितु-पवितयितुम् । शान्त =पूर्वोक्तात क्रोधाऽऽवेगाभि वृत्तः, न केवल शान्त एपितु तान्त ग्लानिमाप्त, परितान्ता नितान्त ग्लान कीदृशेन गर्वेण समागतोऽ मागत्यच कीदृशो हतगों जात इति । प्रत्यत्रवष्कते टीकार्य-नए ण से '-इत्यादि पिशाच रूपधारी देवने श्रावक काम देवको निर्भय यावत् धर्मध्यान निष्ठ विचरते देखा । देख कर कुद्ध ४ टीकार्थ-'तए ण से' त्यil (५शाय३५धारी व श्राप भवन निकाय થાવત ધર્મસ્થાનનિષ્ઠ વિચરતા છે, તેથી કુદ્ધ થઈને લલાટ પર ત્રણ વાકી શુટિ
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy