SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ उपासक्दशामित्र कामदेवं एव वयासी-"ह भो कामदेवा । समणोवासया । अप्पत्थियपत्थया । जइण तुमं अज्ज जाव ववरोविजसि" ॥१७॥ तए णं से कामदेवे समणोवासए तेण देवेण दोचंपि तच्चपि एवं वुत्ते समाणे अभीए जाव धम्मज्झाणोवगए विहरइ ॥९८॥ छाया-ततः खलु स कामदेव अमणोपासकस्तेन देवेन पिशारूपेणैवमुक्तः सन्-अभीतोऽत्रस्तोऽनुद्विग्नोऽक्षुब्धोऽचलिनोऽसम्भ्रान्तस्तप्णीको धर्मध्यानोपगतो विहरति ॥९६॥ ततः खलु स देवः पिशाचरूप कामदेव श्रमणोपासक्रमभीत यावद्धर्म यानोपगत विहरमाण पश्यति दृष्ट्वा द्वितीयमपितृतीयमपि कामदेवमेवमवा दीव-' इमो.! कामदेव ! श्रमणोपासक! अप्रार्थितमार्थक ! यदि खलु त्वमय यावद् व्यपराप्यसे" ॥ ९७ ॥ तत खलु स कामदेव श्रमणोपासकस्तेन देवेन द्वितीयमपि ठतीयमप्येवमुक्तासन्-अभीतो यावद्धर्मभ्यानोपगतोविहरति॥९८॥ टीका-द्वितीय-द्वितीयवारमेव तृतीयम् । 'हभो !' इति सम्बोधनम्।।९६-९८॥ ____टीकार्थ-'तए ण से' इत्यादि पिशाचरूपधारी देवताके ऐसा करने पर भी श्रावक कामदेवको न भय हुआ, न त्रास हुआ, न उद्वेग हुआ, न क्षोभ हुआ, न चचलता हुई, और न सभ्रम हुआ। वह चुप-चाप धर्मध्यानमे स्थिर रहा ॥९६॥ पिशाचरूपधारी देवने श्रावक कामदेवको निर्भय यावत् धर्मध्यानमे स्थित देखा तो दूसरी बार और तीसरी बार भी बोला-"अरे मृत्युकामी श्रावक कामदेव ! यदि आज तू शील आदिका परित्याग नहीं करेगा तो यावत् तू मारा जायगा" ॥ ९७ ॥ आवक कामदेव दूसरी और तीसरी बार कहने पर भी निर्भय यावत् धर्मध्यानमे स्थित ही रहता है ॥ ९८ ॥ टीकार्थ-'तए ण से'-या पिशाय३णारी हेताना मेवा अयनयी पy શ્રાવક કામદેવને ન ભય લાગે, ન ત્રાસ થયે, ન ઉગ થયે, ન ક્ષેભ થયે, ન ચ ચળતા થઈ, અને ન સ ભ્રમ થયે તે ચૂપચાપ ધર્મશાનમા સ્થિર રહ્યો (૯) પિશાચરૂપધારી દેવે શ્રાવક કામદેવને નિર્ભય યાવત ધર્મધ્યાનમાં સ્થિત જોયા, એટલે બીજીવાર અને ત્રીજીવાર પણ તે બે “અરે મયુકામી શ્રાવક કામદેવ! જે તે આજ શીલ આદિને પરિત્યાગ નહિ કરે, તે યાવત તુ માર્યો જશે” (૭) બીજી અને ત્રીજી વાર કા છતા શ્રાવક કામદેવ યાવત ધર્મધ્યાનમાં સ્થિત જ २९ छ (64)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy