SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ अगारसञ्जीवनी टीका अ १ मू. ७६-७७ आनन्दगौतममश्नोत्तरनिरूपणम् ३४७ नाम अणयारे गोयमगोत्ते णं सत्तुस्सेहे, समचउरंससंठाणसठिए, वज्जरिसहनारायसघयणे, कणगपुलगनिघसपन्हगोरे, उग्गतवे, दित्ततवे, घोरतवे, महातवे, उराले, घोरगुणे, घोरतवस्सी, घोरवंभ चेरवासी उच्छूढसरीरे, संखित्तविउलतेउलेस्से छ?-छट्टेणं अणिक्खित्तेणं तवोकम्मेण संजमेण तवसा अप्पाण भावेमाणे विहरइ ॥७६॥ तए णं से भगव गोयमे छट्रक्खमणपारणगसि पढमाए पोरिसीए सज्झाय करेइ, विइयाए पोरिसीए झाणं झियाइ, तइयाण पोरिसीए अतुरिय अचवल असंभते मुहपत्ति पडिलेहेइ, पडिलेहिता भायणवत्थाइ पडिलेहेड पडिलेहिता भायणवत्थाइ पमज्जइ, पमज्जित्ता भायणाइ उग्गाहेइ,उग्गाहित्ताजेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समण भगव महावीरं वंदइ नमसइ, वदित्ता नमसिता एव वयासी-"इच्छामिण भते। तु भेहि अम्भणुपणाएसमाणे ट्रक्खमणपारणगसि वाणियगामे नयरे - छाया-तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीर समवमृतः । परिपन्निर्गता यावत्मतिगता ॥७५|| तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य ज्येष्ठोऽन्तेवासी इन्द्रभूति माऽनगारो गौतमगोत्रः खलु सप्तोत्सेध , समचतुरस्रसस्थानसस्थित., वज्रर्पभनाराचसहननः, कनकपुलकनिकपपद्मगौर., उग्रतपा, दीप्ततपा', घोरतपाः, महातपा, उदार , घोरगुण घोरतपस्वी, घोरब्रह्मचर्यवासी, उत्क्षिप्तशरीर. सक्षिप्तविपुल तेजोलेश्य , पष्ठपण्ठेनाऽनिक्षिप्तेन तप कर्मणा सयमेन तपसाऽऽत्मान भावयन् विहरति ॥ ७६ ॥ तत खलु स भगवान गौतम पप्ठक्षपणपारणके प्रथमाया पौरुष्यास्वायाय करोति, द्वितीयाया पौरुष्या ज्यान यायति, तृतीयाया पोरुपयामत्वरितमचपलमसम्भ्रान्तो मुखवस्त्रीं प्रतिसयति, प्रतिलेख्य भाजनवस्त्राणि प्रतिलेग्वयति, प्रतिलेख्य भाजनवस्त्राणि प्रमार्जयति, प्रमाज्य भाजनान्युद्गृह्णाति, उद्गृह्य यनैव श्रमणो भगवान् महावीरस्त नैवोपागन्छति, उपागत्य अमण भगवन्त महावीर वन्दते नमस्यति, वन्दित्वा नमस्थित्वा एक्मवादीत्-"इच्छामि खलु भदन्त ! युप्मामिभ्यनुज्ञात'
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy