SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सूत्र ५८ आनन्दगाथापते मतिज्ञावर्णनम् ३१३: छाया-ततः स आनन्दो गाथापतिः श्रमणस्य भगवतो महावीरस्यान्तिके पञ्चाणुवतिक सप्तशिक्षावतिक द्वादशविध श्रावधर्म प्रतिपद्यते, प्रतिपय श्रमग भगवन्त महावीर वदन्ते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीव___"नो खलु मे भदन्त ! कल्पते अद्यमभृति अन्ययूयिकान् वा, अन्ययूथियादेवतानि वा, अन्ययूयिकपरिगृहीतान् अर्हचैत्यान वा नन्दितु वा नमस्यितु चा, पूर्वमनालापकैरालपितु वा सलपितु वा, तेपामशन वा पान वा खाद्य वा स्वाध वा दातु वा अनुमदातु वा, नान्यत्र राजाभियोगात्, गणाभियोगात्, बलाभियोगात्, देवताभियोगात् , गुरुनिग्रहाद्, वृत्तिकान्तारात् । कल्पते मे श्रमणान् निर्ग्रन्यान् प्रामुकेनैपणीयेनाऽशन-पान खाद्य स्वागेन वस्त्रकम्बलपतद्ग्रह (प्रतिग्रह)पादमोन्छनेन, पीठफलकशग्यासस्तारकेण, औपधभैषज्येण च प्रतिलाभयतो विहत्तुम् "___इति कृत्वा, इममेतद्रूपमभिगृह्णाति, अभिगृह्य प्रश्नान् पृच्छति, पृष्ट्वार्थानाददाति, आदाय अमण भगवन्त महावीर विकृत्वो वन्दते, वन्दित्वा श्रमणस्य भगवतो महावीरस्यान्तिका तिपलाशाचैत्यात्मतिनिक्रामति, प्रतिनिष्क्रम्य यत्रव वणिग्राम नगर, यत्रैव स्वक गृह तत्रैवोपागच्छति, उपागत्य शिवानन्दा भार्यामेवमवादीत्-"एव खलु देवानुप्रिये ! मया अमणस्य भगवतो महावीरस्यान्तिके धर्मों निशान्त सोऽपि च धर्मों ममेष्ट' प्रतीष्टो ऽभिरुचित , तद गरम खलु त्व देवानुप्रिये ! श्रमण भगवन्त महागीर वन्दस्व यावत् पर्युपास्स्व, श्रमणस्य भगवतो महावीरस्यान्ति के पश्चाणुव्रतिक सप्तशिक्षाप्रतिक-द्वादशविध गृहिधर्म प्रतिपद्यस्व ॥ ५८॥ ____टीका-'अन्ये'ति-अन्यत्-तीर्थकरसघापेक्षया भिन्न यद यूथ-सघस्तदन्ययूथ तदस्त्येपामित्यन्ययूथिकाः शाक्यादिभिक्षवस्तान्, अन्ययूथिकाना दैवतानि टीकार्थ-'तए ण से' इत्यादि-इसके अनन्तर आनन्द गाथापति श्रमण भगवान् महावीर के समीप पाँच अणुव्रत, सात शिक्षाव्रत, इस प्रकार बारह तरहके श्रावक धर्मको स्वीकार करता है, श्रमण भगवान् महावीरको वन्दना नमस्कार करता है, चन्दना नमस्कार करके इस प्रकार कहता है टीकार्थ-'तए ण से' त्या त्या५५छी भान सयापति श्रम भगवान મહાવીરની સમીપે પાચ અણુવ્રત, સાત શિક્ષાવ્રત એ પ્રમાણે બાર પ્રકારને શ્રાવક ધર્મ સ્વીકારે છે, શ્રમણ ભગવાન મહાવીરને વદના-નમસ્કાર કરે છે, વદના નમસ્કાર કરીને આ પ્રમાણે કહે છે -
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy