SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ - पकरणम् । १ । एव परलोकाऽऽशसापयोग= देवो भूयास'-मित्यादिरूपा मिलापकरणम् ।२। सम्मानादिलोभेन जीपीवस्य माणधारणस्याऽऽशसाप्रयोगःअभिलापकरण-जीविताऽऽशसाप्रयोगः ।३। फर्यशक्षेत्रादिनिवासभयुक्तक्षुदा घुपहततया सम्मानाधभावेन 'कदा म्रियेय' इत्यादिरूप मरणस्यामिलापकरण मरणाऽऽशसाप्रयोगः । ४ । कामौ शब्दरूपे भोगा-गन्धरसस्पर्शास्तत्राऽऽश सामयोगः अभिलापकरण कामभोगाऽऽशसोप्रयोगः रुचिरविषयस्पृहयालते 'त्यर्थः ।५। अत्रेत्य सडग्रहगाथा: "पचऽझ्यारा अम्सावि, ते विसेसेण चन्नए । तेसिं सरूवमेगेग,-मग्गे एत्थ नियज्यइ ॥ १ ॥ 'रायाई होमु मचार' मिचाससणमाइमो । एव देवाइविसया,ऽऽससा धीओ पकित्तिओ ॥ २ ॥ तीओ सम्माणाइलोहा, जीवधारणकखण । ' कया मरिस्स 'मिच्चाई, अहिलासो चउत्थओ ॥ ३ ॥ सदख्वाइविसया, ऽऽससा जा वयधारिणो । पचमो अइयारो सो, णेओ एत्थ जहागम ॥४॥" इति । न्तिकसलेखना जोपणा आराधनाके पाच अतिचार जानने चाहिए किन्तु उनका आचरण न करना चाहिए। वे ये है-[१] इहलोकाश साप्रयोग, (२) परलोकाशसाप्रयोग, (३) जीविताशसाप्रयोग, (४) मरणाशसाप्रयोग, (५) कामभोगाशसापयोग। (१) इहलोकाशसाप्रयोग-सथारा (अनशन) ग्रहण करने के पश्चात - 'मरकर मै मनुष्यलोकमे चक्रवती होऊँ, राजा होऊँ, राजमत्री होऊ इत्यादि अभिलाषा करना । (२) परलोकाशसाप्रयोग-'मृत्यु के बाद इन्द्र होऊँ, देवता होऊ' इत्यादि परलोक सबन्धी अभिलाषा करना। જેષણું-આરાધનના પાચ અતિચાર જાણવા જોઈએ તે આ પ્રમાણે – (१) USA सा-प्रयाग, (२) ५RAINसा-प्रयोग, (३) छवितास-अया, (४) भरणाय सा-प्रयाग, (५) मालागासी-प्रये (Usatसा-प्रयोग-सथा। (मनशन) II र्या छी' भशन - મનુષ્યલોકમાં ચક્રવત થઉ, રાજા થઉ, રાજમત્રો થઈ” ઈત્યાદિ અભિલાષા કરવા, (२) ५२astast-प्रयोग-'भृत्यु पछी - 46, देवता 48. Vrat પરલેક સબધી અભિલાષા કરવી
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy