SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ०१ सू०५१ उपभोगपरिभोगव्रततिचारवर्णनम् २८९ आहारो सो मओ बीओ, अइयारो वये इह । ओसंहीएसिपक्काए भक्खण चेव तीयगो ॥३॥ दुरपक्कोसिहि आहारो, अइयारो चउत्थगो । भूसिंरिप्पभिईआ य, मुच्छाए ओसहीअ ओ॥४॥ आहारो अइयारो सो, वए एत्थत्थि पचमो।" इति एतच्छाया च-" अतीचारास्तु पञ्चैवैतस्यापि निरूपिताः । अवित्तत्यागसकल्पे कृते यत्तस्य भक्षणम् ॥ १ ॥ मर्यादितसचित्तेनाधिकस्यास्याथवाऽऽदिमः । गुन्द्रपक्कफलादीना, यवाऽनष्ठिफलस्य य. ॥२॥ आहारः स मतो द्वितीयोऽतीचारो त इह । ओषधेरीपत्पकाया भक्षण चैव तृतीयकः ॥ ३ ॥ दुप्पकोपन्याहारोऽतीचारश्चतुर्थ । भूशिम्बीमभृतेश्च तुच्छाया ओषधेयः ॥ ४॥ आहारोऽतीचार स व्रत इहास्ति पञ्चम. ॥" इति ॥ अथ कर्मत उपभोगपरिभोगपरिमाणव्रतम्याऽतीचारान (पञ्चदश वर्मादाननि) प्रदर्शयत्राह-'इगाले' ति-उङ्गाले (कोयलापताभिधै) वाणिज्याचरणमिङ्गालकर्म, एतेन हि मभूताना पकायानामुपमर्दन भवतीत्यस्यातीचारत्वम् , एवमग्रेऽप्यनुक्तस्थळे पहनीयम्(१) । वन छिचा काष्ठविक्रयण बनकर्म(२) । शकटनिर्माणव्यापा १ 'ओसहीअ, ' ईसिपक्काए, इति पदच्छेदः । अय कर्मसे उपभोगपरिभोगपरिमाणवतके अतिचार (पन्द्रह कर्मादान) कहते हैं (१) इगालकर्म-लकडिया जलाकर उनके कोयलोंका व्यापार करना । इससे पटकायकी यहुत हिंसा होती है इसलिए यह अतिचार है। आगे भी इसी कारण अतिचार समझना चाहिए। (२) वनकर्म-जगल काट कर लकडिया वेचना । હવે કર્મથી ઉપભોગપરિભેગપરિમાણવ્રતના અતિચાર (૫દર કર્મદાન) કહે છે– (૧) ઈગાલક–-લાકડા બાળીને તેને બનાવેલા કોયલાને વેપાર કરે તેમાં ષકાયની બહુ હિંસા થાય છે, તેથી તે અતિચાર છે, આગળ પણ એજ અતિચાર (૨) વનકર્મ–જગલ કાપીને લાકડા વેચવા સમજવા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy