SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ - - २८८ उपासकवचायने तथा चापकाया: ईपत्पकाया भोपधेर्भक्षणमित्यर्थः,मिश्ररूपत्वेन पकत्वसन्दे हात्सभवति भक्षणमित्यस्यातीचारत्वम्, एप तृतीयः।३। दुष्पकीपधिः धिराग्नि तापपरिपारुसाधितोऽलाधू-चपल्फलीमभृतिस्तस्या भक्षण चतुर्थः, अस्याऽऽरम्भ वाहुल्यान्मिश्रत्यसन्दहाचातीचारत्वम् ।४।तुच्छा=पिराधनाबहुलाऽल्पप्तिकारिका यौपधिः सा तुच्छौपधिः-यथावत्परिपकोऽपि भूशिम्मीसीताफलादिस्तस्या भक्षण पञ्चमः। ५। एतेऽप्यनाभोगतोऽतिक्रमादिनाऽतीचारा आभोगतस्त्वनाचारा एवेति वोभ्यम् । इत्ामत सङ्ग्राहकाः श्लोकाः [सग्रहगाथा] " अइयारा उ पचेव, एयस्सवि णिरूविया । सचित्तच्चायसकप्पे, कये ज तस्स भग्वण ॥१॥ मजाइयसचित्तणाहियस्सऽडयाऽऽइमो । गुद पक्क-फलाईण ज वाऽणटिफलस्स जो ॥२॥ कारण पके हुएका सन्देह होनेसे ईपत्पकका भी भक्षण हो सकता है, इसलिए इस अतिचारकी सभावना है। (४) दुष्पकौपधिभक्षणेता-चिरकालसे अग्निकी आँच द्वारा सिझने वाली तृबी, चवलेकी फलो आदिका भक्षण करना। इसमे आरभ अधिक है और मिश्र होनेका सन्देह रहता है, अत' यह अतिचार है। (५) तुच्छौषधिभक्षणता-जिसमे विराधना अधिक और तृप्ति कम हो ऐसी वनस्पतिको तुच्छ वनस्पति कहते हैं। जैसे-मुगफली सीताफल आदि । उसका भक्षण करना तुच्छौपधिभक्षण है। - ये भी अवुद्धिपूर्वक हों तो अतिचार है, और यदि बुद्धिपूर्वक हो तो अनाचार है। सग्रह गाथाओका अर्थ भी यही है। ઈષત્પકવન પણ ભક્ષણ થઈ શકે છે, તે માટે આ અતિચારની સંભાવના છે. (૪) દુષ્પકવૌષધિભક્ષણતા–લાએ વખતે અગ્નિની આચથી ૨ધાતી તથા (બી), ચાળાની શીંગ આદિનું ભક્ષણ કરવું તે એમા આરબ અધિક છે અને મિશ્ર હવાન સદેહ રહે છે, તેથી તે અતિચાર છે (૫) તુચ્છૌષધિભક્ષણતા–જેમા વિરાધના વધારે અને તૃપ્તિ ઓછી હોય તેવી વનસ્પતિને તુચ્છ વનસ્પતિ કહે છે, જેમકે મગફળી, સીતાફળ વગેરે, તેનું શ્રેય કરવુ એ તુચ્છૌષધિભક્ષણ છે એ પણ જે અબુદ્ધિપૂર્વક થાય તે અતિચાર છે, અને જે બહિપૂર્વક થાય તે અનાચાર છે સપ્રહ ગાથાઓને અર્થ એજ છે
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy