SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उपासकदशात्मत्रे दिसायत्तिएहि, चउर्हि वाहेणेहिं सवाहणिएहिं, अवसेस सवं वाह णविहि पच्चक्खामि ॥ २१ ॥ २५२ छाया - तदनन्तरच खलु इच्छाविधिपरिमाण कुर्वन हिरण्य सुवर्णविधिपरिमाण करोति । नान्यन चतसृभ्यो हिरण्यकोटिभ्यो निधानमयुक्ताभ्य, चतसृभ्यो वृद्धिम युक्तभ्यः, चतसृभ्यः प्रविस्तरमयुक्ताभ्य, अवशेष सर्वे हिरण्यविधिं प्रत्या ख्यामि ॥ १७ ॥ तदनन्तर च खलु चतुष्पदनिधिपरिमाण करोति । नान्यत्र चतु भ्य वजेभ्यो दशगोसाहस्रिकेण, वजेण, अवशेष सर्व चतुष्पदविधिं प्रत्याख्यामि ॥ १८ ॥ नदनन्तर च खलु चतुप्पदविधिपरिमाण करोति । नान्यत्र पञ्चभ्यो हल्शतेभ्यो निर्त्तनशतिकेन हलेन, अवशेष सर्व क्षेत्रास्तुनिधि प्रत्यारयामि ॥ १९ ॥ तदनन्तर च सलु शकटविधिपरिमाण करोति । नान्यत्र पञ्चभ्यः शकटशतेभ्यो दिग्यानिकेभ्यः, पञ्चभ्य. शकटशतेभ्यः, सावाहनिकेभ्यः, अवशेष सर्व शकटविधि प्रत्याख्यामि || २० || तदनन्तर च खलु पाहनविधिपरिमाण करोति । नान्यत्र चतुभ्य वाहनेभ्यो दिग्यांत्रिकेभ्य चतुभ्य वाहनेभ्य, सावाहनिकेभ्य, अवशेष सर्व वाहन विधि प्रत्याख्यामि ॥ २१ ॥ , टीका-क्षेत्रेति अन्यत्र=अन्यत् भूम्यन्तरमिति शेषः । निवर्त्तनेति दशहस्तमितेन टीका 'ताणतर चे 'त्यादि इसके अनन्तर [आनन्द गाथापतिने] इच्छा विधिका परिमाण करते हुए हिरण्य सुवर्णका परिमाण किया कि कोष [खजाने] में रखी हुई चार करोड हिरण्यो मुहरों के, और व्यापार में लगी हुई चाकरांड हिरण्यों [मुहरों] के, घरसवधी उपकरणोंमे लगी हुई चार करोड हिरण्यो (मुहरो ) के, सिवाय अन्य सबका प्रत्याख्यान करता हुँ ||१७|| इसके बाद उसने चौपायाका परिमाण किया कि दश हजार गायोंके एक एक गोकुलके हिसाब से चार गोकुलों [ ४००००गोवर्ग] के सिवाय अन्य चौपायोंका प्रत्याख्यान करता हूँ ॥ १८ ॥ इसके बाद ટીકા तयाणतर च ' त्याहि त्यारपछी (मान गाथायतियों) इच्छाविधिनु પરિમાણુ કરતા હિરણ્યસુવર્ણીનું પરિમાણુ કર્યું કે ખજાનામા રાખેલી ચાર કરોડ હિરણ્યા ( મહાર), વ્યાપારમાં રશકેલી ચાર કરાડ મહારા, ઘર સ ન ધી ઉપકરણેામાં કાયલી ચાર કરોડ મહેારા, સિવાય ( ના કરતા વધારે ) ખીજા અધા ( સુવર્ણ) નું પ્રત્યાખ્યાન કરૂ છુ (૧૭) પછી તેણે ચાપગા જાનવાનુ પરિમાણુ કર્યું કે દસ હજાર ગાયાના એક એક ગેાકુળને હિસાબે ચાર ગાકુળ (૪૦૦૦૦ ગાવી જાનવર) સિવાય અન્ય ચેપગાનું પ્રત્યાખ્યાન કરૂ છુ. (૧૮) 4
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy