SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ अगारसजीवनी टीका अ १ . १७-२१ आणदाणुात० २५१ मल्म्-तयाणंतर चणं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाण करेड । नन्नत्थ चउहि हिरण्णको डिर्हि निहाणपउत्ताहि, चउहि बुडिपत्ताहि, चउहि पवित्थरपउत्ताहि अवसेस सवं हिरण्णसुवण्णविहि पच्चक्खामि ॥१७॥ तयानंतर च णं चउप्पयविहिपरिमाणं करेड, नन्नत्य चउहि वएहि दसगोसाहस्सिएण, व्रण, अवसेस सङ्घ चउप्पयविहि पच्चक्खामि ||१८|| तयाणतर चण खेत्तवत्थुविहिपरिमाण करेड | नन्नत्थ पंचहि हलसएहि नियत्तणसइएण हलेण, अवसेस सब खेत्तवत्थु विहि पच्चखामि ||१९|| तयाणतर चण सगडविहिपरिमाण करेइ । नन्नत्थपचहि सगडसएहि दिसायत्तिएहि, पचहि सगडसएहि सवाहणिएहि, अवसेस सब सगडविहि पञ्चखामि ॥२०॥ तयातरच पण वाहणविहिपरिमाणं करेइ । नन्नत्य चउहिं वाहणेहिं स्वदारसन्तोषिको विशेषस्तस्मिन, परिमाण= मर्यादाम् । कीदृशी - 2 मित्याह नेनि जन्यन=नन्यस्याम्, अन्यस्या मैथुन नाऽऽचरिष्यामीत्यभिमन्धि किमन्ययाम् इत्याह- ' एकस्या शिवानन्दाया.' इति, नन्वेतनामिकाया किं परस्त्रिया ? नेत्याह- 'मार्याया.' इति, यथाविनिपरिणीताया इत्यर्थ. । एतदवस्फोरयितुमाह अवशेषमित्यादि अवशिष्यत इत्यवशेष शिवानन्दातिरिक्तस्वदारविपयामपीत्यर्य । शेषा निगदव्याख्याता ।। २३-२६॥ " बाद उसने स्वदासन्नोप व्रतकी मर्याग की कि विधिपूर्वका विवाहित शिवानन्दा मार्याके सिवाय, अन्यत्र [विवाहिता भी दूसरी स्त्री सम्बन्धी आदि] समस्त मैथुनविविका प्रत्यारयान करता हूँ ॥ २३-२६ ॥ નહીં કરાવીશ નહીં (૧૫) વાપછી તેણે વ્રુદઞતેષ વ્રતની મર્યાદા કરી કેવિધિપૂર્વક વિવાહિત ગિવાનદા ભાર્યા સિવાય, અન્યગ (ત્રિવાત પણ ખીજી સ્ત્રી સબંધી આદિ) સમન્ત મૈથુનવિધિનું પ્રત્યાખ્યાન કરૂ છુ (૧૬)
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy