SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ अगारधर्मसञ्जीवनी टीका अ० १ सू० ११ धर्म० नरकादिगतिस्वरूपनिरूपणम् १४५ [ धर्मकथामूलम् ] देवे य देवलोए, देवडूिं देवसक्वाइ ||२|| णरंग तिरिक्ग्वजोणि, माणुसभाव व देवलोग च । सिद्धे य सिद्धवसहि, छज्जीवणिय परिकहेइ || ३ || जब जीवा बज्झति, मुञ्चति जह य परिफिलिम्सति । जड दुक्खाण अत, करेति केइ य अपडिचद्धा ||४|| [ धर्मकथाछाया ] देवा देवलोकान, देवर्द्धि देवसौख्यानि || २ || नरक तिर्यग्योनिं मानुषभाव च देवलोक च । सिद्धाव सिद्धवसतिं षडजीवनिका परिकथयति ॥ ३॥ यथा जीवा बध्य ते मुच्यन्ते यथा च परिक्लिश्यति । यथा दुखानामन्त कुर्वन्ति, केऽपि चाप्रतिबद्धा ||४|| , " र्द्धि = देवसमृद्धिं देवसौख्यानि = देवमम्बधीनि सुखानि । एतान्येव नरकादीनि सगृह्य ब्रूते - नरक = नरकवास, तिर्यग्योनिं मानुषभाव = मनुष्यत्व च देवलोक च । चकिच सिद्धान् सिद्धासर्वि= सिद्धक्षनम् अपि च पजीवनिका परिकथयति । एव यथा जीवा चभ्यन्ते वन्य प्राप्नुवन्ति, मुच्यन्ते= मुक्ता भवन्ति, यथा च परि= सर्वथा क्लिश्यन्ति = विशिष्ट क्लेशमनुभवन्ति । चविश्व केऽपि कतिचित जीवा इत्येव, अप्रतिबद्धा =मतिअन्वरहिता सन्त' दु खाना = शारीरादीनाम् अन्त-नाश कुर्वन्ति । यथा च जीवा आर्चदुर्घटितचित्ताः = आर्चा =पीडिताः अत एत्र दुर्घटितम् भगवान् देव, देवलोक, देवोंकी ऋद्धि, देवोंके सुख, इसी प्रकार नरकनरकावास, मनुष्यभव, देवलोक, मिद्ध सिद्धक्षेत्र और पट्टकायके जीवों का भी कथन करते हैं । जीव जिस प्रकार कर्मोसे बघते है, जिस प्रकार कर्मासे मुक्त होते है, जिस प्रकार अत्यन्त क्लेश पाते हैं, इसका कथन करते है । समस्त जीव कितने हैं, कितने जीव प्रतिबन्धरहित होकर शारीरिक आदि दुःखोंका अन्त करते है, यह भी निरूपण करते है । जिस प्रकार जीव दुखी होकर चचल होते है अथव आध्यान से खिन्न मन या पीडाओंके कारण दुःखी और विचलितचित्त દેવ દેવલોક, દેવેની ઋદ્ધિ, દેવેના સુખ એજ પ્રમાણે નરક નરકાવામ, મનુષ્યભવ, દેવલાક, સિદ્ધ, સિદ્ધક્ષેત્ર અને ષટ્રકાયના જીવાનુ પણ કથન કરે છે, જે પ્રકારે જીવ કર્માથી બધાય છે. જે પ્રકારે જીવ કર્મોથી મુક્ત થાય છે, જે પ્રકારે અત્યન્ત કલેશ પામે છે, એનુ કથન કરે છે બધા જીવા કેટલા છે, કેટલા જીવ પ્રતિષ્ઠ ધરહિત થઈને શારીરિક આદિ ૬ ખાના અત કરે છે પ્રકારે જીવ દુખી થને ચચળ થાય છે અથવા આત ધ્યાનથી ખિન્ન મન, ચા પીડાને કારણે હું ખી અને વિચલિતચિત્ત થાય છે, જે પ્રકારે જીવ દુ ખેાના સમુદ્રમા ડૂબે છે, જે પ્રકારે જીવ વૈરાગ્ય પ્રાપ્ત કરીને કર્મોના
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy