SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १४४ - [धर्मकयामूलम् ] तमाइक्खइ-जह णरगा गम्मति, जे णरंगा जातवेदणा णरए । सारीरमाणसाई, दुक्खाइ तिरिक्खजोणीए ॥१॥ माणुस्स च अणिच वाहिजरामरणवेयणापउर । [धर्मस्थाछाया] तमाख्याति-यथा नरका गम्यन्ते ये नारका जातवेदना नरके । शारीरमानसानि - दुःखानि तिर्यग्योन्याम् ॥१॥ मानुष्य चानित्यं, व्याधिजरामरणवेदनाप्रचुरम् । तमाख्याति पुनः प्रकारान्तरेण धर्ममादिशतीत्यर्थः, कथमादिशती ? त्याह'यथे-'त्यादि, यथा येन प्रकारेण नरका.नरयस्थानानि, गम्यन्तेमाप्यन्त माणिभिरिति शपः, यथा च-ये नारका' नरकनिगासनः, यातवेदना' याताः प्राप्ता वेदना: शीतोप्णादिदशविधक्षेत्रयातना यैस्ते, कुत्र यातवेदना.? इत्याह'नरके' इति । यथा च तिर्यग्योन्या शारीरमानसानि-शरीरसम्बन्धीनि मनःसम्ब न्धीनि च दुःखानि भान्ति प्राणिनामिति शेपस्तथा भगवान् परिकथयति-सदेवमनुष्यपरिपत्मपदिशति । एव व्याधयो-ज्वरादयः, जरा वार्द्धक, मरणम्मासमा वेदनाःमागुक्तस्वरूपा', प्रचुरा विशदा यस्मॅिस्तादृशम् , अतएव अनित्य-क्षण भगर, मानुष्य-मनुष्यभव परिकथयति, तथा देवान् , च-पुन' देवलोकान्, दव पुनः धर्मका कथन करते हैं नारकी जीव नरकमें जिस प्रकार सर्दी गर्मी आदिकी दस प्रकार की क्षेत्रवेदना भोगते है, तिथंच गतिमें तिर्यच जिस प्रकारके शारीरिक और मानसिक कष्ट पाते है, उन सबका कथन भगवान् देव और मनुष्योंकी परिषद्में करते है । भगवान् यह भी प्ररूपणा करते हैं कि इस मनुष्य पर्यायमे भी जो ज्वर आदि व्याधिया, बुढापा, मृत्यु, आदि वेदनाये होती है वे स्पष्ट ही हैं। यह मनुष्य पर्याय क्षणविनाशी है। (3) અકામ નિજેરાથી-ઇરછા વિના (જબરદસ્તીથી ) ભૂખ આદિને સહન કરવાથી - (૪) બાળ તપસ્યાથી–મિથ્યાત્વયુકત થઈને તપસ્યા કરવાથી પુન ધર્મનું કથન કરે છે – નરકી જીર્વે નરકમાં જે પ્રમાણે શરદી-ગરમી આદિના દસ પ્રકારની વેદના ભગવે છે. તિર્ય ચ ગતિમા તિર્થં ચ જે પ્રકારના શારીરિક અને માનસિક કષ્ટો પોમ છે, એ બધાનું કથન ભગવાન, દેવ અને મનુષેની પરિષદમાં કરે છે ભગવાન્ એવી પણ પ્રરૂપણ કરે છે કે આ મનુષ્યપર્યાયમાં પણ જે જવર આદિ વ્યધિઓ, વૃદ્ધાવસ્થા, મૃત્યુ, આદિ વેદના થાય છે તે સ્પષ્ટ જ છે એ મનુષ્યપર્યાય ક્ષવિનાશી છે ભગવાન
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy