SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मगार सञ्जीवनी टीका अ. १ सू० ९ जितशत्रुकृत स्तुति अद्यापि तावक पदाम्बुजपोतमेत मासाय हृद्यमखिलेश 1 भवाम्बुराशिम् । गोवत्स पादमिव कर्तुमह समर्थो, नाथ ! त्वदीयकरुणाविनिवृत्तकर्मा ||३||" इति । इत्युक्तप्रकारा । नमस्यति = प्रणमति, वन्दित्वेत्यादयः स्पष्टार्थाः, नात्यासन्न = नातिनिकटे, नातिदूरे = नात्यन्त विप्रकृष्टे, अवग्रहभूमिं परिहाय ममुचिते स्थाने स्थित इत्यर्थः, अत्यास नातिदूरयोरुभयोरप्याशातनादिहेतुत्वादिति भाव । शुश्रूपमाणः=प्रवचन श्रोतुमिच्छन्, नमस्यन् = मुहुर्मुहुः प्रणमन् प्राञ्जलिपुटः = प्रकृष्ट प्रबद्ध वाऽञ्जलिपुट यस्य सः, यद्वा-अञ्जलिपुट प्रगतः - सर्वथा सविधि बद्धाञ्जलि - रित्यर्थः, अभिमुख. = सम्मुखः, विनयेन=नम्रतया पर्युपास्ते= यथाविधि सेवते । तेरे चरण-जहाज, आज पानेसे ईश !' बछडेके खुरके, समान है भव-वारीश । कर्मोंको मैं शीघ्र, दूर अथ कर पाऊँगा, मुक्ति-लाभ कर पुन, लौट कर क्यों आऊँगा १ ॥ बाथ ! मनोहर पद-युगल, तत्र तक नित मनमें रहै । जब तक इनका दास यह, परम मुक्ति पदको गहें ॥" || ३ || इति स्तुति और नमस्कार करके श्रमण भगवान् महावीरसे न अधिक नजदीक और न अधिक दूर शुश्रूषा ( प्रवचन सुनने की अजलि बाधे हुए सामने इच्छा) करता हुआ, नमस्कार करता हुआ, विनय पूर्वक पर्युपासना (सेवा) करने लगा । १०१. તારા ચરણજહાજ હું પામ્યા હુ આ ટાણે આ ભવસાગર માનુ નાનુ ખામેચિયુ જાણે કર્માંને હું શીઘ્ર વિદ્યારી નાખીશ આજે, મુકિત પામીને પછી ફરી હુ આવુ શાને નાથ મનેાહર પ–યુગલ, ત્યા સુધી મુજ મનમા રહે, જ્યા સુધી આ દીન દાસ એ પરમ મુકિતપદને પ્રહે ॥ ૩ ॥ સ્તુતિ અને નમસ્કાર કરીને શ્રમણ ભગવાન મહાવીરથીન અહુ નજીક અને બહુ દૂર શ્રુષા ( પ્રવચન સાંભળવાની ઈચ્છા ) કન્તા, નમસ્કાર डरता, અજલિ માધીને સામે વિનયપૂર્વક પડ્યું પાસના (સેવા) કરવા લાગ્યા
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy