SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ९८ उपासकदशास्त्रे निर्गता = निरगच्छत् । कृणिको राजा यथेति यथा तथा शब्दाचीपम्यवाचिनो, तेन कृषिको राजेत्र जितशत्रू निर्गच्छतीति वाक्यार्थसमन्त्रयो विप्रेयः । निर्गत्य यारदिति, अन गावच्छन्देन - "समण भगव महावीर पचविद्देण अभिगमेण अभि गच्छति, तजहा - अचित्ताण दव्वाण विसरणयाए, अचिताण दव्वाण अत्रिउसरणयाए, एगसाडियउत्तरा सगकरणेण, चरसुप्फा से अजल्पिग्गहेण, मणसोएगत्ती कर पेण, जेणेव समणे भगन महावीरे तेणे उपागच्छति, उवागच्छित्ता समण भगव महावीर तिक्सुतो आयाहिण पयाहिण करेति करिता वर णमसर, वटित्ता नम् सित्ता समणस्स भगवओ महावीरस्स गश्वासने पाइदूरे समाणे णमसमाणे पलिउडे अभिमुद्दे णिएण" इत्येतानि सगृह्यन्ते । एतच्छाया च - " श्रमण भगवन्त महावीर पश्चविधेनाभिगभेनाभिगच्छति, तद्यथा सचित्ताना द्रव्याणा व्युत्सर्जनया, अचित्तग्ना द्रव्याणामच्युत्सर्जनया, एकशाटको तरासङ्ग करणेन, चक्षुःस्पर्शेऽञ्जलिमग्रहेण, मनस एकत्रीकरणेन, येनैव श्रमणो भगवान् महावीरस्तेनैवोपागच्छति, उपागत्य श्रमण भगवन्त महावीर निकृत्व आदक्षिण मदक्षिण करोति कृत्वा वदते नमस्यति, वन्दित्वा नमस्यित्वा श्रमणस्य भगवतो महावीरस्य नात्यासने नातिदूरे शुश्रूषमाणो नमस्यन् प्राञ्जलिपुटोऽभिमुखो विनयेन" इति एषा च 'पर्युपास्ते' इत्यग्रेतनेन सम्वन्धः, तत्र 'श्रमण भगवन्त महावीर' - मिति पदार्थ. प्रागेव व्याख्यात', कर्मत्व त्वयेन्या अभिगमनक्रियाया योगेन, 'पचे'-ति- पञ्च विधाकारा यस्य स पञ्चविधस्तेन, अभिगमेन-मर्यादया अभिगच्छति=अभि मुख्येनोपसर्पति, तद्यथा तदेव पञ्चविधमभिगम दर्शयति- सचिताना = ताम्बू वह परिषद् निकली। जैसे कूणिक राजा निकला था वैसेहो, अर्थात् कूणिक राजा जिस राजसी ठाट-बाट से भगवान्को बदन करने के लिए निकला उसी तरह जितशत्रु राजा मी निकला | 'निग्गच्छित्ता के आगे 'जाव' शब्द मे उससे इतना सग्रह होता है--" (वर) श्रमण भगवान् महावीरके निकट पाच प्रकार का अभिगम (मर्यादा) करके गया, वह इस प्रकार --- (१) सचिन्त (पान, इलायची, माला એ પરિષદ્ નીકળી જેવી રીતે અદ્યાત્ જેવા ઠાઠમાઠથી કૂણિક મહારાજા ભગવાનને વદન કરવા જવાને માટે નીકળ્યે તેવા જ ઠાઠમાઠથી જિનચક્ષુ રાજા या नात्यो 'निग्र्माच्छिता' शब्हनी पछी ने जावे શબ્દ છે તેથી આટલેા સ ગ્રહ થાય છે -‘(તે) શ્રવણુ ભગવાન્ મહાવીરની પાસે પાચ પ્રકારના અભિગમ (મર્યાદા) हरीने गये, ते भा प्रभारी - ( 3 ) सचित्त (पान धतायभी, भाषा भाहि )
SR No.009331
Book TitleUpasakdashangasutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages638
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_upasakdasha
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy