SearchBrowseAboutContactDonate
Page Preview
Page 973
Loading...
Download File
Download File
Page Text
________________ ६९७ - - - - अमगारधर्मामृतपिणो टी० म० १८ सुसुपादारिकावरितवर्णनम् मटवी ' णित्थरिहिह' निस्तरिष्यथ पारङ्गमिष्यथ, राजगृह च 'सपाविहिह" समाप्स्यथ 'मित्तणाई० य' मित्रज्ञातिञ्च मित्रज्ञातिस्वजनसम्बन्धिपरिजनाने 'अभिसमागच्छिहिह' अभिममागमिष्यथ-मित्रज्ञातिप्रभृतिभिः सह सगता भवि. प्यथ, तथा च ' अत्यस्म' अर्थस्य-धनस्य च धर्मस्य च पुण्यस्य च 'आभागी' अभागिनो = भोक्तारो भविष्यथ । ततः खलु स ज्येष्ठपुनो धन्येन सार्थवाहेन एव मुक्तः = अनेन प्रकारेण कथितः सन् धन्पं सार्थवाहमेव मवदत्-हे तात ! यूय खलु अस्माक पिता 'गुरुजणदेवयभूया' गुरुजनदैवतभूता: देवगुरुजनसदृशाः ' ठावका ' स्थापकाः नीतिधर्मादौ 'पइट्ठावका' मतिष्ठापका =रानादिसमक्ष स्वपदस्थापनेन प्रतिष्ठाकारकाः तथा संरक्खगा' रिदिय रायगिह च सपावेहिह) इसलिये हे देवानुप्रियो ! तुम मुझे मारडालो और मेरे मांस और रक्त से तुम अपने प्राणोंकी रक्षाकर शरीर के विनाश होने से पचाकर इस अग्रामिक अटवी से पार हो जाओगे-एव राजगृह नगर पहुँच जाओगे। (मित्ताणाइ० य अभिसमागच्छिहिह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह, तएण से जेटे पुत्ते) वहा पहुँचकर तुम अपने मित्र, ज्ञाति, स्वजन, सबन्धी परिजनो के साथ मिलोगे तथा धन, धर्म और पुण्य के भोक्ता भी बनोगे-इसके बाद उस ज्येष्ठ पुत्र धनदत्त ने (धण्णेणं सत्यवाहेण एव वुत्ते समाणे धण्ण सत्यवाह एव वयासी) धन्यसार्थवाह के द्वारा इस प्रकार कहे जाने पर उन अपने पिता धन्यसार्थवाह से इस प्रकार कहा (तुम्भे ण ताओ! अम्ह पिया गुरुजणयदेवभूया ठावगा अडवि णित्थरिहिह रायगिह च समावेहिह) એથી હે દેવાનપ્રિયા તમે મને મારી નાખે અને મારા માસ અને રક્તને ખા, પીવે ખાધા પીધા પછી તમે શરીરના વિનાશથી ઊગરી જશે અને તૃપ્તિ મેળવીને આ ગામવગરની અટવીને પાર કરી જશે અને છેવટે રાજગૃહ નગરમા પહોચી જશો (मित्ताणाइ य अभिसमागच्छिहिह अत्थस्स य धरमरस य पुण्णस्स य आभागी भनिस्सह, तएणं से जेट्टे पुत्ते ) ત્યા પહેચીને તમે પિ ના મિત્ર, જ્ઞાતિ, સ્વજન, સ બ ધી પરિજનની સાથે મળશે તેમજ ધન, ધર્મ અને પુને ઉપગ કરશો ત્યારપછી મોટા પુત્ર ધનદત્ત (धण्णेण सत्यवाहेण एव चुत्ते समाणे धण्ण सत्यवाह एव वयासी ધન્ય સાર્થવાહ વડે આ પ્રમાણે કહેવાયા બાદ પોતાના પિતા ધન્ય સાર્થવાહને આ પ્રમાણે કહ્યું કે–
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy