SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० ० १८ सुसुमादारिकाचरितवर्णनम् દુર્ગ यावत् शिलवाल, मम खुसुमा दारिका-लुण्ठितेषु वस्तुषु मध्ये धनकनकमणिमौक्तिकशिलाबालादि वस्तुजातानि युष्मारु भवन्तु मम तु एका सुसुमा दारिका भविष्यति । तत सलु तानि पञ्च चोरशतानि चिलातस्य चोरसेनापतेः एतमर्थ प्रतिशृण्वन्ति = स्वीकुर्वन्ति । ततः खलु स चिलातश्च रसेनापतिः तै पञ्चभिः चोरशतैः सार्द्ध ' अल्लचम्म' आर्द्रचर्म दूरोहति, लुण्ठकाहि लुण्ठनमस्थानात् पूर्व माल्यार्थमाचर्मण्यारोहन्तीति तेपा व्यवहार, दूरा, 'पुव्वावरण्यकालसम यसि पूर्वापराहकासमये 'दिनस्य चतुर्थमहरे पञ्चमिथोरशतैः मार्द्ध सणद्ध जान गहियाउहपहरणे ' सन्नद्ध यावत् गृहीतायुधमहरण. =मन्नद्धवद्ध वर्मितकवचः = सनद्ध' = सज्जीकृतः, बद्धः = कशाबन्धनेन सद्धः, वर्मितः परि हितः कवचो येन स तथोक्तः, 'गृहीतायु महरण' ' गृहीतानि आयुधप्रहरणानि 4 लूट - जो वस्तु हम तुम लूटेंगे उनमें से तुम्हारी तो धन, कनक, मणि, मौक्तिक शिलाप्रवाल आदि चीजें होगी और मेरी केवल एच वह सुम मादारिका होगी । इस तरह उन पांचसौ चोरों ने अपने सेनापति चिलात चोर की इस बात को मान लिया । इसके बाद यह चोर सेनापति चिलात, उन पाचसौ चोरों के साथ गीले चमडे पर बैठ गया । लुटेरे लूटने के लिये जन प्रस्थान करते है तन वे पहिले गीले चमडे पर शुभ शकुन मानने के निमित्त बैठते है ऐसा उनमें व्यवहार है बैठकर फिर वह दिन के चतुर्थप्रहर में पाचसौ चोरों के साथ (सीरगुराओ चोरपत्लीओ पडिनिक्खम) उस मिगुरा नाम की चोरपल्ली से निकला। ( सण्णद्ध जाव गहियाउहपहरणे माइयगोमुहिएहि फल एहिं - એટલા માટે ચાલેા તૈયાર થા, હૈ દેવાનુપ્રિયા ! આપણે બધા ત્યા જઈએ અને ધન્ય સાવાહના ઘરને લુટી લઇએ, જે વસ્તુએ આપણે ખધા લુટીશું तेभाथी धन, अणु, भषि, भौतिक, शिलाप्रवास वगेरे वस्तुओ। तभारी थशे અને ફક્ત તે સુસમા દ્વારિકા મારી થશે આ પ્રમાણે તે પાચસે ચારેએ પેાતાના સેનાપતિ ચિલાત ચારની આ વાત સ્વીકારી લીધી ત્યારપછી તે ચાર સેનાપતિ ચિલાત, તે પાચસે ચારાની સાથે સાથે ભીના ચામડા ઉપર બેસી ગયા લુટારા લુવા માટે જ્યારે ઘેરથી નીકળે છે ત્યારે તે પહેલા શુભ શકુન માટે ભીના ચામડા ઉપર બેસે છે, આ જીતને તેમા રિવાજ છે ઉપર બેસીને તે દિવસના ચોથા પહેારમા પાચસા ચારાની સાથે ( सीहगुहाओ चोरपल्लीओ पडिनिक्खमइ ) ते सिडगुडा नामनी ચારપક્ષીમાથી નીકચૈા ભીના ચામડા
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy