SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ अनगारघमामृतषिणी टी० अ० १८ सुसुमादारिकाचरितवर्णनम् खलु अस्माक हे देशानुप्रिपाः ! विजयचोरसेनापति कालपर्मेण संयुक्ता मृत इत्यर्थः । अय च खल दिलातः तस्करो विनयेन चोरसेनापतिना 'वहईभी चोरविज्जाओ जाव ' वहन्यः चोर विद्या यार-चोरविद्यादि चोरनिकृतिपर्यन्तासु सफलचोरशिक्षासु · मिश्विए ' शिक्षितः पारशमितः, 'त' तरमात् कारणात् 'सेय' श्रेयः खलु जस्माफ हे देनानुप्रियाः ! चिठात तस्कर मिहगुहायाश्चीरपल्ल्याथोरसेनापतितयाऽभिपिश्चितुम् , अर्थात् अय चिलोत तस्करोऽम्माभिः चोर सेनापतिपदे नियोज्य , ' तिकटु' इति कत्या=इति मनसि विधाय ' अनमन्नस्स' अन्योऽन्यस्य 'एउमट्ठ ' एतमर्यम्-चिलातस्य चोरसेनापतिपदे नियोजनरूपमर्थम् किया-(एव खलु अम्ह देवाणुप्पिया! विजा चोरसेणावई कालधम्मु णा सजुत्ते, अय च ण चिलाण तक्करे विजण्ण चोरसेणावइणा बहईओ चोरविजाओ य जाय सिक्खाविए, त सेय वलु अम्र देवाणुप्पिया! चिलाय तस्कर सीरगुहाए चोरपल्लीरा चोरसेणावहत्ताण अभिमिचित्तए त्ति करटु अन्नमन्नस्स एयमट्ठ पडिसुणेति, पडिसुणित्ता चिलाय तीसे सीहगुहाए चोरसेणावइताए अभिसिंचति) देवानुप्रियो । देखो-हमारे नायक चोर सेनापति विजय तो अब मर चुके हैं। उनहोंने इस चिलात चोर को अनेक चोर विद्यार्ग आदि सब कुछ सिखलारी दिया है। अत हमलोगों को अब ग्रही उचित है कि हमलोग चिलात चोर को सिंह गुहा नानकी इस चोर पल्ली का चोर सेनापति के रूप में नियुक्त करले अर्थात चोरसेनापति के पद पर इस चिलात चोर को नियुक्त करले इस प्रकार विचार करके उन्होने एक दूसरे के विचार रूप अर्थ को (पव सलु अम्ह देवाणुपिगा ! विजए चोरसेणावई कालवम्मुणा सजुत्ते, अय च ण पिलाए तफरे विजएण चोरसेणायइणा चहूईओ चोर विजाओ य जाय सिक्साविए, त सेय सलु अम्ह देवाणुप्पिया ! चिलाय तफर सीह गुहार चोरपल्ली। चोरसेणावइत्ताए अभिसिंचित्तए तिकटु अन्नमन्नस्स ग्यमट्र पहिसुणे नि, पडिसुणित्ता, चिलाय तीसे म्रीहगुहाए चोरसेणावहत्ताए अभिसि च ति) હે દેવાનુપ્રિયે ! જુઓ, અમારા નાયક ચેર સેનાપતિ વિજય તે હવે મરણ પામ્યા છે તેમણે આ ચિલાન ચોરને ઘણી ચોર વિદ્યાઓ વગેરે બધું શીખવ્યુ જ છે એટવા માટે હવે અમને એ જ ચોગ્ય લાગે છે કે અમે લેકે ચિલાત ચોરને આ સિંહગુહા નામની ચોપરલીને ચોર સેનાપતિ બનાવી લઈએ એટલે કે ચોર સેનાપતિના સ્થાને આ વિવાત ચોરની નીમ શુક: _લઈએ આ પ્રમાણે વિચાર કરીને તેમણે એક બીજાના વિચાર રૂપ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy