SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ 6 अनंगारधर्मामृतवर्षिणी टी० म० १७ काल्किद्वीपगत आकीर्णान्वितव्यता ६६३ गोधूमादीनामट्टकस्य आटा ' इति प्रमिद्धस्य, ' गोरसस्त य' गोरसस्थ=घृतादिकस्य च यावत् अन्येषा च बहूना पोतवहनप्रायोग्याणा द्रव्याणां पोतनहन भरन्ति भृत्या' दविखणाणुकूलेण ' दक्षिणानुकूलेन मानुकूलेन वातेन यनैव कालिकद्वीपस्तचैवोपागच्छन्ति, उपागत्य तत्र पोतवहन 'लति' लम्पयन्ति = तीरस्थापित चन्ति, उद्द्धा तान् = नौकास्थितान् उत्कृष्टान् = उत्तमोत्तमान् शन्दस्पर्शरसरूपगधान् ' एगडियाहि ' एकाधिकाभिः = लघुनाभि कालियदीवे' कालिकद्वीपे ' उत्तारेति ' उत्तारयन्ति = नाकातो निस्सार्य भूमौ स्थापयति । यावत् और अनेक पोतवहन प्रायोग्य द्रव्यों को उस नौका में भरदिया । (मरिता दविणाणुक्लेण चाएण जेणेव कालियदीवे तेणेव उवागच्छड " वागच्छित्ता पोयवरण लनेंति, लबित्ता ताइ उक्किट्ठाइ सद्दफरिसरस रूप गधाह एगहियाहि कालियदीवे उत्तारेंनि । जहिं २ च ण ते आसा आसायति वा सयति वा चिट्ठति वा तुयहति वा तरि च ण ते कोड बियपुरिसा ताओ वीणाओ य जाव वित्तवीणाओ य अन्नाणि य वणि दिपाग्गाणि समुदीरेमाणा चिट्ठति ) भर करके फिर ये लोग जन पीछे से आनेवाला अनुकूल वायु वहा तर वहा से चलकर जहा कालिक द्वीप था वहां आये वहा आकर के इन लोगों ने लगर डाल दिया-लगर डालकर पोत में से शब्द के साधन भूत वीणा आदिको को, अच्छे स्पर्श के साधनभूत रूई से भरे हुए रजाई आदि वस्त्रों को रसनाहन्द्रिय को सुहावने लगनेवाले खाड आदि पदार्थों को ઘઉંના લેટને, ગેરમ ઘી વગેરેને ચાવત્ ખીજા પણ ઘણા વહાણુ યાત્રામા કામ લાગે તેવા દ્રબ્યાને તે નૌકામા ભર્યા 1 ( भरता दणाणुले पण वारण जेणेन कालियदीवे तेणेव उवागच्छड, उवागच्छित्ता पोयनहण लवेति, रवित्ता ताइ उक्क्ट्ठिाइ सफरिसरमरूपगधाई एगडिया कालियदीवे उत्तारेति । जहिं २ च ण ते आसा जासायति वा संयति या चिद्वति वा तुयइति वा तहिं २ चण ते कोइनियपुरिसा ताभ वीजाओ य जान वित्तविणाओ य अन्नाणि य वहूणि सोइदिय पाउम्गाणि य दव्वाणि समुदीरेमाणा चिट्ठति ) ભરીને તે બધા જ્યારે પાછળથી વહેતા અનુકૂળ પવન વહેવા લાગ્યા ત્યારે ત્યાથી રવાના થઈને જ્યા કાલિક દ્વીપ હતા ત્યા આવ્યા ત્યા આવીને તે લેાકેાએ લગર નાખ્યુ લગર નાખીને વહાણુમાંથી શબ્દના સાધન રૂપ વીણા વગેરેને, કોમળ સ્પર્ધાના સાધનભૂત રૂથી ભરેલા રજાઈ વગેરે વસ્રોને, રસના ( જીલ ) ઇન્દ્રિયને ગમતા ખાડ વગેરે પદાર્થાને, નેત્ર ઇન્દ્રિયને આન
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy