SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ भनगारघामृतवपिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् सुधर्मास्वामी कथयति-' एव खलु' इत्यादि । एव खलु हे जम्बू ! श्रमणेन भगवता महावीरेण यापत् सिद्विगतिनाम पेय स्थान समाप्तेन पोडशस्य ज्ञाता ध्ययनस्याय-पूर्वकथितः अर्थः-द्रौपदीटप्टान्तरूपो भागः प्रज्ञप्तः, प्ररूपितः, इति प्रवीमि व्याख्यापूर्ववत् ।। ३४ ॥ इति श्री-विश्वविख्यात-जगद्वहभ-प्रसिद्धवारपञ्चदशभापाकलितललितकलापालापफ-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-पादिमानमर्दक-श्रीहन्छ अपतिकोल्हापुरराजप्रदत्त-'जेनशास्त्राचार्य ' पदभूपित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनाचार्य-जैन मदिवाकरपूज्यश्री धासीलालतिविरचिताया ज्ञाताधर्मकथासूत्रस्या, नगारधर्मामृतपर्पि ण्यारयाया व्यारयाया पोडशम ययन समाप्त ॥ १६ ॥ सुधर्मा स्वामी कहते है हे जवू ! श्रमण भगवान महावीर ने जो सिद्धि गतिनामक स्थान को प्राप्त हो चुके है इस पोडश ज्ञानाभ्ययन का यह पूर्वोक्त द्रौपदी दृष्टान्त रूप भाव अर्थ प्ररूपित किया है। ऐसा मैं उन्ही श्रमण भगवान महावीर के द्वारा कहे श्रुत उपदेश के अनुसार कहता हूँ ॥ सूत्र ३६॥ श्री जैनाचार्य जैनधर्म दिवाकर पूज्य श्री घासीलालजी महाराज कृत "ज्ञाताधर्मकथाङ्गमूत्र" की अनगारधर्मामृतवपिणी व्याख्याका सोलहवा अध्ययन समाप्त ॥१६॥ સુધર્મા સ્વામી કહે છે કે હે જ બૂ! શ્રમણ ભગવાન મહાવીરે કે જેઓ સિદ્ધગતિ નામક સ્થાન મેળવી ચૂકયા છે આ સેળમા જ્ઞાતાધ્યયનનો આ પૂર્વે વર્ણવેલે દ્રૌપદી દૃષ્ટાંત રૂપ ભાવ અર્થ પ્રરૂપિત કર્યો છે તે શ્રમણ ભગવાન મહાવીર વડે કહેવાએલા શ્રત ઉપદેશ મુજબ જ તમને જ કહી વ્ર છુ સદા શ્રી જૈનાચાર્ય ઘાસીલાલજી મહારાજ કૃત જ્ઞાતાસૂરની અનગારધર્મામૃતવર્ષિણી याभ्यानु माणभु अध्ययन समास ॥ १६ ॥
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy