SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ निनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीरितनिरूपणम् ५७१ इस्तिकल्पे नगरे उचनीचम यमकुलानि ' अडमाणा' बटन्त बहुजनशब्द निशामयन्ति--पृषन्ति-कि शृण्वन्तीत्याह-' एव खलु हे देशानुमियाः ! अईन अरिष्टनेमिः · उज्जितसेलसिहरे ' उज्जयन्तगेलशिखरे-गिरनारपर्वतोपरिभागे मासिकेन भक्तेन भक्तमत्यार यानेन पानकेन-पानीयरहितेन चतुर्विवाहारपरित्यागेनेत्यर्थः 'पञ्चहिं छत्तीसेहिं जणगारसएहि पञ्चभि पनिशताऽनगारशतैः शत्रिं शदधिकपञ्चगवसल्यकैरनगारैः सार्ध कालगतो यावत्-सिद्वोबुद्धः परिनित सर्वदुःखपहीणो जात । 'तएण' ति ' तत सलु ते युधिष्ठिरवश्चित्तरोऽनगारा बहुजनस्यान्तिके एतमर्थ श्रुत्ला हस्तिकल्पाद् नगरात् प्रतिनिष्कामन्ति, प्रतिनिष्क्रम्य यत्रैव सहस्राकल्प नगर में उच्च, नीच एव मध्यम कुलों में गोचरी के लिये आये। उस समय इन्हों ने अनेक मनुष्यों के मुख से इस प्रकार समाचार सुने (एव देवाणुप्पिया । अरहा अरिनेमी अजितसेलसिहरे मासिएण भत्तेण अपाणण्ण पचहिं छत्ता सेहि अणगारसहिं सद्धिं कालग जाव पहीणे, तण ते जुडिहिल्लवजा चत्तारि अणगारा जणस्त अतिए एयम सोच्चा हत्यिकप्पाओ पडिणिस्खमति) देवानुप्रियो ! अहेत अरिष्टनेमि ऊर्जयतशैल शिखर पर-गिरनार पर्वत के ऊपर एक मास के चतुरविध आहार के परित्यागरूप भक्तप्रत्याख्यान से ५३६ अनगारों के साथ कालगत यावत् सिद्ध, वुद्ध, परिनित हो कर सर्व दुखों से रहित हो गये है। इस प्रकार अनेक मनुष्यो के मुख से इस समाचार को सुनकर वे युधिष्ठिर वर्ज चारों अनगार उल हस्तिफल्पन गर से निकले (पडिनिखमित्ता जेणे सहसवणे उज्जाणे जेणेव અને મધ્યમ કુલેમા ગેચરી માટે આવ્યા તે સમયે તેમણે ઘણા માણસેના મુખથી એ જાતના સમાચાર સાભળ્યા કે (एव देवाणप्पिया ! अरहा अरिदनेमी उज्जितसेलसिहरे मासिएण भत्तेण अपाणएण पचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाब पहीणे, तएण ते जूहिडिल्लवज्जा चत्तारि अणगारा बहुजणस्त अतिए एयम सोच्चा हत्थिाप्पाओ पडिणिस्खमति) - હે દેવાનુપ્રિયે ! અહંત અરિષ્ટનેમિઊજંયત શલશિખર ઉપર-ગિરનાર પર્વત ઉપર-એક માસના ચારે જતના આહારના પરિત્યાગ રૂપ ભક્ત પ્રત્યા ખ્યાનથી પ૩૬ અનારની સાથે કાળગત યાવત્ સિદ્ધ, બુદ્ધ, પરિનિવૃત થઈને સર્વ દુખેથી મુક્ત થઈ ગયા છે આ પ્રમાણે ઘણા માણસોના મુખથી આ જાતના સમાચાર સાભળીને તે યુધિષિર વગરને ચારે અનગારે તે હસ્તિક૫ નગરથી નીકળ્યા
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy