SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदीयरितनिरूपणम् ५७९ हस्तिकल्पे नगरे उचनीचम-यमकुलानि ' अडमाणा' अटन्त बहुजनशब्द निशा मयन्ति-शृण्वन्ति-कि शृण्वन्तीत्याह-' एव खलु हे देशानुमियाः ! अईन् अरिष्ट नेमिः · उज्जितसेलसिहरे ' उज्जयन्तशैलशियरे-गिरनारपर्वतोपरिभागे मासि केन भक्तेन भक्तरत्यारयानेन पानकेन-पानीयरहितेन चतुर्विधाहारपरित्यागेनेत्यर्थः 'पञ्चहिं छत्तीसेहिं जणगारसएहि' पञ्चभि पत्रिंशताऽनगारशतैः शत्रिं शदधिकपञ्चशतसख्यकैरनगारैः सार्य कालगतो यावत्-सिद्धोबुद्धः परिनित सर्वदुःखपहीणो जात ।। 'तएण' ति ' तत खलु ते युधिष्ठिरवर्भाश्चत्वरोऽनगारा बहुजनस्यातिके एतमर्थ श्रुत्वा हस्तिकल्पाद् नगरात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य यत्र सहस्राकरप नगर में उच्च, नीच पच मधम कुलों में गोचरी के लिये आये। उस समय इन्हो ने अनेक मनुष्यों के मुख से इस प्रकार समाचार सुने (एव देवाणुप्पिया ! अरहा अरिहनेमी उजितसेलमिहरे मासिएण मत्तेण अपाणपण पचहिं छत्तीसेटिं अणगारसौ सद्धि कालगए जाव पहीणे, तण्ण ते जुहिहिल्लवजा चत्तारि अणगारा बहुजणस्त अतिए एयम मोच्चा हत्यिकप्पाओ पडिणिस्खमति ) देवानुप्रियो ! अहंत अरिष्टनेमि ऊर्जयतशैल शिखर पर-गिरनार पर्वत के ऊपर एक मास के चतुरविध आहार के परित्यागरूप भक्तप्रत्याख्यान से ५३६ अनगारो के साथ कालगत यावत् सिद्ध, बुद्ध, परिनिवृत हो कर सर्व दुखों से रहित हो गये है। इस प्रकार अनेक मनुष्यो के मुख से इस समाचार को सुनकर वे यधिष्ठिर बजे चारों अनगार उस हस्तिकरपन गर से निकले (पडिनिक्खमित्ता जेणे सरसरवणे उज्जाणे जेणेच અને મધ્યમ કુલોમા ગોચરી માટે આવ્યા તે સમયે તેમણે ઘણુ માણના મુખથી એ જાતને સમાચાર સાભળ્યા કે– (एव देवाणप्पिया। अरहा अरिष्ट्रनेमी उजितसेलसिहरे मासिएण भत्तण अपाणएण पचहिं उत्तीसेहि अणगारसएहिं सद्धिं कालगए जाव पहीणे, तएण ते जुडिहिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिए एयम सोचा हत्थिकप्पाओ पडिणिक्खमति) હે દેવાનુપ્રિયે! અહં ત અરિષ્ટનેમિસ યત વિશિખર ઉપર–ગિરનાર થત ઉપર-એક માસના ગારે જાતના આહારના પરિત્યાગ રૂપ ભક્ત પ્રત્યા ખ્યાનથી પ૩૬ અનગારની સાથે કાળમત યાવત્ સિદ્ધ, બુદ્ધ, પરિનિવૃત થઈને સર્વ દુઃખોથી મુક્ત થઈ ગયા છેઆ પ્રમાણે ઘણા માણસના મુખથી આ જાતના સમાચાર સાંભળીને તે યુધિષિર વગરના ચારે અનગારે તે હસ્તિ૫ નગરથી નીચા
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy