SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ - - - - ममगारधर्मामृतषिणी टी० अ० १६ द्रौपदीचरितनिरूपणम् मतिषे-य-हतमथितभार वीरघातितनिपतितचितवजपताक यावत् प्रतिषेध्य = सग्रामात् मतिनिपर्त्य-पद्मनाभ विमिन्येत्यर्थः, अमरकका राजपानी सभग्नतोरणा यावद् विनिपातिता-विधसिता,तथा-द्रौपदी सहस्तेनोपनीतामवयः प्रदत्ताः, 'तयाण' तदास्तस्मिन् समये खलु युष्माभिर्मम 'माहप्प ' माहात्म्य महत्त्व चलं, 'ण विण्णाय 'न विज्ञातम् ' इयाणि ' इदानीम्-अस्मिन् समये 'जाणिस्सह' ज्ञास्यथ, इति कृत्वा इत्युक्त्या, लोहदण्ड 'परामुसइ' परामशति-गृह्णाति पञ्चाना पाण्डमाना स्थान चूर्णयति, चूर्णयित्वा णिबिसए आणवेइ' निर्विष यान् आज्ञापयति-रिपयात् स्वदेशवो निर्गताः बहिर्याता इति निर्विपयास्तान् , यूय मम देशात् निर्षिगच्छत, इत्याज्ञापयति स्म ' इत्यर्थ । आशाप्य तत्र खलु 'रहमद्दणे णाम कोहे णिविद्वे' ग्यमर्दननामा कोष्ठो निविष्ट'-यमर्दनपुर नाम नगर स्थापितम् । ततस्तदनन्तर स कृष्गो पासुदेवो यत्रैव स्वकनिज , 'खधाबारे ' स्कन्धाचारः-सेनानिवेशस्तयोपागच्छति, उपागत्य स्वकेन सन्धावारेण-सोपकरणसनिकेन सार्थम् अभिममन्वागत:-मिलितश्चाप्यभवत् । ततः खलु स कृष्णो मासुदेवो यम द्वारवती नारी, तत्रोपागाउति, उपागत्य, अनुमविशति ॥१०३१॥ प्रशस्त ध्वजा पताकाओं को जमीन में मिरादिया-उस की राजधानी अमरकका नगरी को ध्वस्त कर दिया, तया उससे द्रौपदी को अपने हाथ से लाकर तुमलोगों को दिया उस समय तुमलोगो ने मेरे चल को नहीं जाना ? जो अब जानोगे-ऐसा कहकर उन वासुदेव कृष्ण ने लोह दडे को उठाया और उससे पाचो पाडवों के रथों को चूर २ कर दिया। चर २ कर के फिर उन्हें देश से पारिर हो जाने की आज्ञा देदी । आज्ञा दकर उन कृष्ण वासुदेव ने वहीं पर एक रथमर्दन नाम का नगर वसा दिया। इसके बाद वे कृष्ण वासुदेव जहां अपना स्कधावार था वहाँ જમીનtત કરી નાખી તેની રાજધાની અમરકકા નગરીને નષ્ટ કરી નાખી અને તેની પાસેથી પ્રૌપદીને લાવીને તમને સોંપી દીધી તે વખતે તમે કે મારા બળને જાણી શકયા નહિ તે હવે મારા બળને તમે જુએ-આમ કહીને તે કૃષ્ણ વાસુદેવે લોહદડને હાથમાં લીધું અને તેનાથી તેમણે પાંચે પાડવોના રવાના કેસૂકા ઉડાવી દીધા રાને નષ્ટ કરીને તેમણે પારો પાડવોને દેશથી બહાર જતા રહેવાની આજ્ઞા આપી આજ્ઞા આપીને તે કૃષ્ણવાસુદેવે તે સ્થળેજ એક રથમર્દન નામે નગર વસાવ્યું ત્યારપછી તે કૃષ્ણ વાસુદેવ જ્યા પિતાના સભ્યની વણી હતી ત્યા આવ્યા ત્યા આવીને તેઓ પિતાના સૈનિકોને
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy