SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोको अ० १६ द्रोपदीचरित निरूपणम् ५४१ ततस्तदनन्तर स कपिलो वामुदेवो यत्रैवामरखङ्काराजधानी तत्रैवोपागच्छति, उपागल्यामर राजधानी सभग्नतोरणां यावत् पश्यति दृष्ट्वा पद्मनाभमेवमवा दीत् - किं- फरमात् खलु हे देवानुमिय । एपा अमरकका समग्नतोरणा यावत्सन्निपतिता ? ततः खलु स पद्मनामः कपिल वासुदेवमेवमवादीत् एव खलु हे स्वामिन् । जम्बूद्वीपाद् द्वीपाद भारताद् वर्षाद् इह हव्यमागत्य कृष्णेन वामुदेवेन ' तुभे परिभूए ' युग्मान् परिभूय =जनादृत्य कपिलवासुदेवेन मम काऽपि हानिर्न शक्यते कर्तुमिति मनमि निधायेत्यर्थः, अमरकङ्का यावत् सनिपतिता । से कविले वासुदेवे जेणेव अमरकका तेणेव उवागच्छह, उचागच्छित्ता अमरककं रायहाणि सभग्गतोरण जाव पामह, पासित्ता पउमणाभ एव वयासी) तन कृष्ण वासुदेव ने कपिल वासुदेव के शख शब्द को सुना सुनकर उन्हो ने भी पांचजन्य शख को अपने मुख की वायु से पूरित किया - बजाया - इस तरह वे दोनों वासुदेव साक्षात् रूप में न मिलकर शव के शब्द से परस्पर में मिले । अन वे कपिल वासुदेव जहा वह अमरकंका नगरी थी वहां आये । वहां आकर उन्होंने अमरकका राजधानी को सभग्न तोरण आदि वाला देखा । देखकर तत्र पद्मनाम राजा से इस प्रकार कहा- ( किण्ण देवाणुपिया । एमा अमरकका सभग्ग जात्र सन्निवइया ? तएण से पउमणाहे कविलं वासुदेव एव वयासी - एव खलु सामी ? जबूद्दीवाओ दीवाओ भारहाओ वासाओ इह् हव्वमागम्म कण्हेण वासुदेवेण तुम्भे परिभूए अमरकका जाव सन्निवाडिया ) हे देवानुप्रिय । यह अमरकका नगरी क्या कारण है- जो अमरककारायहाणि सभग्गतोरण जाव पास, पासित्ता पमणाभ एव वयासी ) જ્યારે કૃષ્ણવાસુદેવે કપિલ વાસુદેવના શખનેા ધ્વનિ સાભળ્યે ત્યારે તેમણે પણ પોતાના પાચજન્ય શ ખને મુખના પવનથી પૂતિ કર્યાં અને વગાડયા. આ રીતે તે મને વાસુદેવ પ્રત્યક્ષ રીતે નહિ પણ શ ખના ધ્વનિથી પરસ્પર મળ્યા ત્યારપછી તે કપિલ વાસુદેવ જ્યા તે અમરક કા નગરી હતી ત્યા આવ્યા ત્યા આવીને તેમણે અમરક કા રાજધાનીને ધજાએ વગે રેથી નષ્ટ થયેલી જોઇ, જોઇને તેમણે પદ્મનાભ રાજાને આ પ્રમાણે કહ્યુ કે~~ (किष्ण देवाणुपिया ऐमा अमरकका संभग्ग जाव सन्भिन्या ? तएण से मणा कपिल वासुदेव एव वयासी- एव खलु सामी ! जबूदीबाओ दीवाओ भारहाओ वासाओ इह हन्नमागम्म कण्हेण वासुदेवेण तुम्भे परिभूए व्यमरकका जाव सन्निवाडिया )
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy