SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतवपिणी टीका म० १६ द्रौपदीयरितनिरूपणम् यति-अत्र यावच्छन्देनैव गोध्यम्-मुनिउणेहिं नहिं हत्थिरयण परिकप्पेट, उज्जलनेवत्थ इन्चपरिवस्थिय सुसज्ज इत्यादि परिकप्पित्ता' इति सुनिपुणे. शोभा करणचतुरैः, नरैईस्तिरत्न परिकल्पयति-शोभयति किं भूत हस्तिरत्न-उज्ज्वलनेपथ्यहव्यपरिवखित उज्ज्वलनेपथ्येन-घुतिमन्निर्मल वेपेण शीत्र परिवस्त्रितः वस्त्राच्छादनमुशोभिवः, तथा-सुसज्ज-घण्टाभरणादिभिः समल्ड्कत, एर परि कल्प्य सबलव्यापूतः पद्मनाभनृपस्यान्ति के त हस्तिरत्नमुपनयति, आनयति । तत खलु स पद्मनाभः सन्नदबद्धर्मितकरच - जाभिपेश्य हस्तिरत्न दूरोहतिआरोहति दुसह्य हयगजरथपदातिपरित यत्रैव कृष्णो वासुदेवस्तव मापारयद् गमनाय। ___तत खलु स कृष्णो वासुदेवः पद्मनाभं राजानम् एजमानम् आगच्छन्त पश्यति । दृष्टया च तान् पञ्च पाण्डवान् एवमवदत-हं भो ! दारकाः भो वत्सा ! आच्छादित कर सुशोभित करदिया-अर्थात्-झूल वगैरह डालकर उसे पात अच्छी तरह सजा दिया, तया घटा आभरण आदि से उसे अल कृत कर दिया, तर वह सैन्य नायक उस हस्ति रत्न को लेकर पद्मनाभ रोजा के पास पहुंचा (तएण से पउमणाभे सन्नद्ध० अभिसेय० दूरहइ, दूरुहितो हयगर जेणेव कण्हे वासुदेवे तेणेव पहारेत्य गमणाए, तरण से कण्हे वासुदेवे पउमणाभरायाण एजमाण पोसइ पासित्ता ते पच पडवे एव वयासी) इसके याद वर पद्मनाभ राजा सन्नाद्ध, यद्ध, वर्मित कवच घाला होकर उस प्रधान हस्तिरत्न पर आरूढ हो गया और आरुढ रोकर त्य, गज, रय, एव पैदल सैन्य को साथ लेकर जरा कृष्णवासुदेव थे उस और चल दिया। जब कृष्णवासुदेव ने पमनाभ राजा को आता हुआ देखा तो देखकर उन्हो ने पाच पाडवो से ऐसा कहा-(ह भो ભિત કરી દીધા એટલે કે લ વગેરે નાખીને બહુ જ સરસ રીતે સુસજ્જિત કરી દીધે તેમજ ઘટ, આભેર વગેરેથી તેને અલકૃન કરી દીધું ત્યારે તે સૈન્ય નાયક તે હસ્તિનને લઈને પદ્યનાભ રાજાની પાસે ગયે (तएण से पउमणाभे सन्नद्ध० अभिसेय० दृम्हइ दूरुटित्ता हयगय जेणेच कण्हे वासदेवे तेणेप पहारेत्य गमगाए, तएण से कण्हे वालदेवे पउमणाभरायाण एज्नमाण पासइ, पासित्ता ते पच पडरे एव वासी) ત્યારપછી તે પદ્યનાભ રાજા કવચ તેમજ બીજા રાઓથી સજ્જ થઈને તે પ્રધાન હસ્તિન ઉપર સવાર થઈ ગયો અને સવાર થઈને ઘોડા, હાથી. રથ અને પાયદળ સેનાને સાથે લઈને કૃષ્ણ-વાસુદેવ હતા તે તરફ રવાના થયે કૃષ્ણ-વાસુદેવે જ્યારે પદ્મનાભ ગજાને આવતો જે ત્યારે તેને જોઈને પાંચ The
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy