SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० अ० १६ द्रौपदचरितनिरूपणम् दारुक सारथिमेवमनादीत् 1 केवल भोः ! ' रायसत्येस ' राजशास्त्रेषु राजनीतिषु दूतः ' अवझे ' अवध्यः = न हन्तव्यः इत्युक्तमस्ति तस्मात् त्या मुञ्चामि इति कृत्या इत्युक्त्वा त दत्तम् असत्कार्य, असम्मान्य अपद्वारेण ' णिच्छुभावेइ' निक्षोभयति-निकासयति, तत खल्लु स दारुकः सारथिः पद्मनाभेनासत्कार्य यावत् - ' पिच्छडे' निक्षोभितःनिःसारितः समाणे ' सन् नैव कृष्णो वासुदेवस्तत्रोपागच्छति, उपागत्य करतलपरिगृहीतदशनख शिरआप मस्तकेऽञ्जलि कृत्वा कृष्ण यावद् एवमवादीत्जुद्धसज्जो णिगच्छामि, त्ति कटु दारय सारथ एव वयासी - केवल भो रामसत्ये दुये अवज्झे प्ति कट्टु असकारिय सम्मानि अवधारण णिच्छुभावेइ ) तब वह पद्मनाभ जब दारुक सारथि ने इस प्रकार कहा तो इकदम क्रोधित होकर त्रिवलि युक्त अकुटि को माथे पर चढा कर इस प्रकार कहने लगा हे देवानुप्रिय ! में द्रौपदी कृष्णवासुदेव के लिये अर्पित नही करता ह-पीछी नही देना हैइसके लिये मैं अभी स्वयं ही युद्ध करने को तैयार हूँ। इस प्रकार कहकर फिर उसने उस दारुक सारथि से ऐसा कहा अरे ! राजनीति के शास्त्रों में दूत अवश्य कहा गया है - इस लिये तुझे छोड़ देना है । इस तरह कहकर उसने दूत को असत्कृत और असमानित कर पीछे के दरवाजे से बाहिर निकलवा दिया । (तएण दारुण सारही परमणाभे ण असकारिय जाव णिच्छूढे समाणे जेणेव कण्हे वासुदेवे तेणेत्र उवा ५११ कण्डस्स वासुदेवस्स दोवई, एसण मह सयमेव जुद्रसज्जो णिगच्छामि ति कट्टु दारुय सारहिं एव वयासी- केवल भो ! रायसत्ये दूये अज्झेति कटु अस कारिय सम्माणिय अवधारेण णिच्छुभावेइ ) દારુક સારથિના આ પ્રમાણે વચન સાભળીને પદ્મનાભ એકદમ ક્રોધમા લાલચેાળ થઈ ગયે. અને ભમ્મરી ચઢાવીને આ પ્રમાણે કહેવા લાગ્યું કે હુ દેવાનુપ્રિય ! હુ કૃષ્ણ-વાસુદેવને દ્રૌપદી કાઇપણ સ્થિતિમા સેાપવા તૈનાર નથી એના માટે હુ અત્યારે પણ યુદ્ધ કરવા તૈયાર છુ આ પ્રમાણે કહીને તેણે દારુક સારથીને કહ્યુ અરે ! રાજનીતિના શાસ્ત્રઓમા ધૃત અવધ્ય કહેવામા આપે છે એથી તને જતેા કરૂ છુ. આ પ્રમાણે કહીને તેણે કૃતને અમસ્કૃત અને અસ માનિત કરીને પાછલા ખારઘેથી બહાર કઢાવી મૂકયા (तपण दारुए सारही पउमणामेण असक्कारिय जात्र णिच्छूढे समाणे जेणेव कण्णे वासुदेवे तेणेन उआगच्छा, आगच्छित्ता करयल० कण्ह जान एव
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy