SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ अगारघमृतवर्षिणी ठोका अ० १६ द्रौपदीर्घारितनिरूपणम् ५०१ ' 'तत' खलु सदारुक सारथिः कृष्णेन वासुदेवेनैवमुक्तः सन् हृष्टतुष्टो यात् प्रतिशृणोति तथास्तु' इति कृत्वाऽऽज्ञां स्वीकरोति प्रतिश्रुत्य = नमरकङ्काराजधानीमनुनिशति, अनुप्रविश्य यत्रैव पद्मनाभस्तनैवोपागच्छति, उपागत्य करतलपरिगृहीतदशनख शिरआनत मस्तकेऽञ्जलिं कृत्वा याद् वर्धयति - जयेन विजयेन चाभिनन्दयति । वर्धयित्वा - अमिन एमवादीत् एषा खलु हे स्वामिन् । मम विनयप्रतिपत्तिः इयमन्या मम स्वामिनो विनयप्रतिपत्तिः, "समुसमाणे हट्ठतुट्ठे जाव पडिसुणेइ, पडिलुणित्ता, अमरकका रायाणि अणु पविस, अणुपविसित्ता जेणेव परमनाहे तेणेव उवागच्छछ, उबागचिन्ता, करयल जाव बद्वावेत्ता एव वयासी-एसण सामी मम विण पडिविसी, इमा अन्ना मम सामिस्स समुहाणत्ति ति कट्टु असुरुते नाम पाएण पायपीट अणुकमइ ) पाच पाडवों के साथ आत्म पष्ठ होकर द्रौपदी देवी को लेने के लिये अभी अभी आये हुए है । इस प्रकार कृष्णदासुदेव के द्वारा कहे गये उस दोरुक सारथि ने हृष्ट तुष्ट शेकर कृष्णवासुदेव की आज्ञा स्वीकार करली । स्वीकार कर के फिर वह अमरकका राजधानी में प्रवेश किया वहा प्रवेश कर वह वहा पहुँचा जहा पद्मनाभ राजा थे । उनके समीप जाकर उस ने पहिले उन्हें दोनों हाथों की अजलि बना कर और उसे मस्तक पर रखकर नमस्कार किया - जय विजय शब्दों से उन्हें बँधाया- बाद में उसने इस प्रकार कहना प्रारंभ किया - हे स्वामिन् ! यह तो मेरी विनय प्रतिपत्ति है - दूत सारही उण्हेण वासुदेवेण एव बुत्ते समाणे हनुट्ठे जात्र पडिसुनेर पडिणित्ता, अमरकका रायहाणि अणुपविसइ, अणुपविसित्ता जेणेत्र पउमनाहे तेणेव उबागच्छ, उवागच्छित्ता, करयल जान वळावेत्ता एव क्यासी- एमण सामी मग त्रिणयपडिवित्ती, इमा अन्ना मम सामिस्स समुठाणत्ति त्ति कट्टु आसुरुते वामपारण पायपीढ अणुक्कमड ) પચે પાડવાની સાથે આત્મષણ થઈને દ્રૌપદી દેવીને લેવા માટે અત્યારે આવી ગયા છે આ પ્રમાણે કૃષ્ણ વાસુદેવ વડે કહેવામા આવેલા વચને સાભળીને હૃષ્ટ-તુષ્ટ થઈને તે દારુક સારથીએ તેમની આજ્ઞા સ્વીકારી લીધી સ્વીકારીને તે અમરકકા રાજધાનીમા પ્રવિષ્ટ થયેા પ્રષ્ટિ ચઈને તે જ્યા પદ્મ નાભ રાજા હતા તેમની પાસે જઇને સૌ પહેલા તેણે ખને હાથેાની અતિ બનાવીને અને તેને મન્તરે મૂકીને નમશ્કાર કર્યાં અને જય વિજય શબ્દોથી રાજાને વધામણી આપી ત્યારપછી તેણે આ પ્રમાણે કહેવાની રારૂઆત કરી કે હે સ્વામી! આ તા મારી વિનય પ્રતિપત્તિ છે દૂતની ફરજ બજાવતા મે
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy