SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतपणी टी० अ० १६ द्रौपदीचरितनिरूपणम् ४४३ मेघकुमार - प्रासादवद् वर्णन विज्ञेयम् यावद् अनेकस्तम्भशत सनिविष्टान् प्रति रूपान् = शोभा सौन्दर्य सम्पन्नान् । ततः खलु ते कौटुम्बिकपुरुषा:-' तथाऽस्तु ' इत्युक्त्वा प्रतिशृण्वन्ति =आज्ञा स्त्रीकुर्वन्ति, प्रतिश्रुत्य हस्तिनापुर गत्वा पञ्च प्रासादाका यावत् कारयन्ति । ततस्तदनन्तर पाण्डुराजा पञ्चभिः पाण्डवै द्रौपया देव्या च साधै हयगजरथपदातिसपरिवृतः काम्पिल्पपुरात् प्रतिनिष्क्रामतिप्रतिनिष्क्रम्य यौन हस्तिनापुर नगर तत्रैवोपागत । तत' खलु स पाण्डुराजा तेषा वासुदेवममुखाणामागमन ज्ञात्वा फौटुम्बिक पुरुषान् शब्दयति, शब्दयिला एवमनादीत् गच्छत खलु यूय हे देवानुमियाः 1 बहुत ऊँचे हो । इन प्रासादों का वर्णन प्रथम अभ्ययन में उक्त मेघ कुमार के प्रासादों जैसा जानना चाहिये । यावत् ये प्रासाद अनेक स्तभशत से युक्त हो- शोभा सौन्दर्य से सपन्न हों। (तरण ते कोडुम्बिय पुरिसा पडणेति, जा करावेति ) राजा की इस प्रकार की आज्ञा को उन कौटुम्बिक पुरुषों ने मान लिया और हस्तिनापुर जाकर उन्होंने पाच प्रासाद कथित रूपसे बनवा दिये । (तएण से पडुए पचर्हि पडवेहि दो देवीए सहिय गय सपरिवुढे कपिल्लपुराओ पडिनिक्खमइ २ जेणेव हस्थिणाउरे तेणेव उवागण ) इसके बाद वे पाडुराजा पाडवों और द्रौपदी देवी को साथ लेकर हय, गज, आदि चतुरगिणी सेना के साथ २ कापिल्यपुर नगर से चल दिये चलकर जहा हस्तिनापुर नगर था वहा आये (नण्ण से पडुराया तेसिं वासुदेवपामोक्खाण आगमणं પાચે પાડવા માટે પાચ ઉત્તમ મહેલ બનાવડાવે મહેલ ઊંચા હાવા જોઈએ આ મહેલાનુ વર્ણન પહેલા અવ્યયનમાં વર્ણવવામા આવેલા મેઘ કુમારાના મહેલા જેવુ જાણી લેવુ જોઇએ યાવત્ આ ખા મહેલેા ઘણા સે કડા થાભલા सोधी युक्त तेभन शोला तथा सौर्य सपन्न हवा लेहये ( तएण ते कोडु बियपुरिसा पडिसुणे ति जाव करावे ति ) मा लतनी रामनी आज्ञाने કૌટુબિક પુરૂષોએ સ્વીકારી લીધી અને હસ્તિનાપુર જઈને તેઓએ કહેવા મુજબ જ પાચ મહેલે! તૈયાર કરાવી દીધા (तरण से पड़ पचर्हि पडवेहिं दोनइए देवीए मदि हयगय सपरिवुढे कपिल्लपुराओ पनि मइ २ जेणेव हस्थिणाउरे तेणेव आगए ) ત્યારપછી તે પાડુ રાજા પાચે પાડવા અને દ્રૌપદી દેવીને લઈને સાથે ઘેાડા, હાથી વગેરેની ચતુરગિણી સેનાની સાથે કાર્પિપુર નગરની બહાર નીકળ્યા અને નીકળીને જ્યા હસ્તિનાપુર નગર હતું ત્યા પહાચ્યા (तएण से पडुराया तेर्सि वासुदेवपामोक्खाण आगमण जाणित्ता कोडविय०
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy