SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टी० म० १६ धर्मच्यनगारचरितवर्णनम् १६५ स्वभावेन भद्राः शान्तः, यावद् यावत् करणादिद द्रष्टव्यम् - पगह उनसते, पग - पणु कोइमाणमायालोहे, मिउमदवसपणे, आलीणे, भद्दए, इति । प्रकृत्युपशान्त', प्रकृति प्रतनुक्रोधमानमाया लोभः, मृदु मार्दवसपन्नः, आलीनः भद्रः, इति । विनीतः 'माम मासेण' मास व्याप्य मासेन मामक्षपणनामकेन, अनिक्षिप्तेन = अन्तरहितेन, अविश्रान्तनेत्यर्थः तप कर्मगा विचरन् पारणकदिने यावत्नागश्रिया ब्राह्मण्या गृहमनुपविष्टः ततस्तदनन्तर सा नागश्री ब्राह्मणी यावत्शारदिकं तिक्कालाबुक 'निसिरइ ' निस्सृजति=पात्रे निक्षिपतिस्म । ततः धर्मरुचि अणगारे पग भद्द‍ जाव विणीए मास मासेण अणिग्वित्तेण तवोकमेण जाव नागसिरीए माहणी गिहे अणुपविट्टे तएण सो नागमिरी मारणी जाव निसीरइ, तरण से धम्मरुई अणगारे अशपज्ञत्तमित्ति कट्टु जाव कोल अणवकखेमाणे विहरड, सेण धम्मरुई अणगारे चणि वासाणि सामन्नपरियाग पउणित्ता आलोइयपडिक्कते समाहि पत्ते कालमासे काल किया उड्ढ सोहम्म जाव सव्वसिद्धे महाविमाणे देवता वन्ने ठिई पण्णत्ता ) आर्यो ! सुनो बात एसी है मेरे अन्ते वासी शिष्य- धर्मरुचि अनगार स्वभाव से ही भद्र परिणामी थे । यावत् शब्द से इस पाठ का यहा सग्रह हुआ है " पगह उचसते पगइ पगणु कोरमाणमाया लोहे मउमदवसपणे आलोणे भद्दए "। ये अविश्रान्त अतर रहित - मास मामखमण पारणा करते थे । आज उनके पारणा का दिन था - सो गोचरीके लिये भ्रमण करते हुए ये नागश्री ब्राह्मणीके घर पिणी मास मासेण अणिक्खितेण तवो कम्मेण जात्र नागसिरीए माहणीए गिहे अणुपविट्टे तण सा नागसिरि माहणी जाव निसीरह, तरणं से धम्मई अणगारे अहापज्जमित्ति कहु जाव काल अणवकखेमाणे विहरइ, सेणं धम्मरूई अणगारे बहूणि वासाणि सामन्नपरियाग पडणित्ता अलोइयपडिक्कते समाहिपत्ते कालमासे कालं किचा उडू सोहम्म जाव सव्वसिद्धे महाविमाणे देवत्ताए उनबन्ने ठिई पण्पत्ता) આર્યાં! સાભળે, વાત એવી છે કે સારા અતેવાસી શિષ્ય-ધમ રુચિ અનગાર સ્વભાવથી જ ભદ્ર પરિણામી હતા યાવતા શબ્દથી અહીં આ પાઠના सथहु थये। छे-" पगइ उत्रसते" (पगइपयणु को हमाणमायालोहे मिउमरव सपणे आलिणे मद्दए ) तेथे अविश्रात अतर रहित - ( निरतर ) भास अभय કરતા રહેતા હતા આજે તેમને પારણાનેા દિવસ હતા, તે આહાર માટે ભ્રમણુ કરતા નાગશ્રી ખ઼ાહ્મણીના ઘેર ગયા હતા. બ્રાહ્મણીએ ચારદિક તિકત 1
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy