SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ अमगारधामृतपिणी टो० अ० १६ धर्मरच्यनगारचरितवर्णनम् इतिकृत्वा-इतिखेद कृत्वा धर्मरुचेरनगारस्य ‘परिनिब्वाणवत्तिय ' परिनिर्वाणमत्ययिक परिनिर्वाण मरणं तत्र यन्मृतशरीरस्य परिष्ठापन तदपि परिनिर्वाणमेव तदेव प्रत्ययोहेतुर्यस्य स परिनिर्वाणप्रत्ययिका त तथा, मृतपरिष्ठापननिमित्तकमिस्यर्थः कायोत्सर्ग कुर्वन्ति, कन्वा धर्मरुचेरनगारस्याऽऽचारभाण्डकं वस्त्रपात्रादिक गृहन्ति गृहीत्वा यत्रैव धर्मघोपाः स्थविरास्तत्रैवोपागच्छन्ति,उपागत्य गमनागमनम् इर्यापधिको प्रतिकामन्ति, प्रतिकाम्यैवमवादिषुः एव खलु हे स्वामिन् । वय युष्माकमन्तिकात् प्रतिनिष्कामामा प्रतिनिर्गता, प्रतिनिष्क्रम्य सुभूमिभागस्योद्यानस्य इस प्रकार कहकर उन्होंने वहीं पर मृत शरीर को वोसराने रूप कायो. सर्ग किया । ( करित्ता० उवागच्छ० ) कायोत्सर्ग करके फिर उन्होंने उन धर्मचि अनागार के आचार माडको को वस्त्र पात्रादिकों को उठा लिया-उठाकर वे जहा घर्मघोष स्थविर थे-वहा आये ( उवागच्छित्ता गमणागमण पडिक्कमति, पडिक्कमित्ता एव वयासी-एव खलु अम्हेतुम अतियाओ पडि निक्खमामो २ सुभूमिमागस्स उज्जाणस्स परिपेरतेण धम्मरुहस्स अगगारस्त सव्य जाव करेमाणे जेणेव यडिल्ले तेणेव उचा० २ जाव इह हबमागया, तं कालगण भत्ते ! चम्मई अणगारे इमे से आयारभडए-तएणं ते धम्मघोसा थेरा पुन्धगए उवओग गच्छति गच्छित्ता समगे निग्गंथे निग्गयोओ य सदावे ति-सदावित्ता एव क्यासी) आकर के उन्होंने ईयांपथिक प्रतिक्रमण किया। प्रतिक्रनग करके फिर इस प्रकार वे कहने लगे हे स्वामिन् ! हम लोग आपके पास से यहा से गये-और जाकर सुमिभाग उद्यान की चारों રીતે કહીને તેમણે ત્યાજ મૃત શરીરને વસરાવા રૂપ કાયોત્સર્ગ કર્યો (कारत्ता० उवागच्छ०) अयास उशन तमामे धमकाय भानगारा मायार ભાડકાને તેમજ વસ્ત્રોને લઈ લીધા અને લઈને જ્યા ધર્મઘોષ સ્થવિર હતા ત્યા આવ્યા (उवागच्छित्ता गमगागमग पडिक्कमति, पडिक्कमित्ता एव वयासो-एव खलु अम्हे तुम्म अवियाओ पडिनिस्वनामो २ मुभूमिभागस्त उज्माणस्स परिपेरतेगं धम्मरुइस्स अगगारस्त सब जाव करेमाणे जेणेत्र थडिल्ले तेणेन उवा० जाव इह हन-मागया त कालगरणं मते ! धम्मरुई अणगारे इमे से आयारभंडए तरण त धम्मपोसा थेरा पुधगए उपभोग गच्छति गच्छिता समणे निगाये निग्गयीओ य सदावेति-सदा वित्ता एवं वयासो) ત્યાં આવીને તેમણે ઈપથિક પ્રતિક્રમણ કર્યું પ્રતિક્રમણ કરીને તેઓ આ પ્રમાણે કહેવા લાગ્યા કે હે સ્વામિન્ ! અમે લેકે અહીંથી આપની પાસેથી ગયા અને જઈને સુભભિભાગ ઉદ્યાનની ચેમર ફરતા ફરતા ધર્મરુચિ
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy