SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ममगारधर्मामृतषिणी टी० अ० १६ धर्म रुच्यनगारचरितनिरूपणम् १५३ तिक्तकटकस्य तुम्नस्य बहुसमारसभृवस्य स्नेहायगाढस्य गन्धेन बहूनि पिपीलिकासहस्राणि मादुर्भूतानि, या यथा च 'ण' त-गारदिकस्य तिक्तकटक तुम्बकस्य विन्दुक पिपीलिका आहरति, सा तथा अफाले एव "जीवियानो ववरोविज्जइ' जीविताद् व्यपरोप्यते-माणेभ्यो वियुज्यते ‘म्रियते' इत्यर्थः, ततः ग्यल-पिपी लिकाविराधनमवलोक्य धर्मरुचेरनगारस्यायमेतद्रूपा वक्ष्यमाणस्वरूपः आध्या मिका-५ यात्मगतः चिन्तितः स्मरणरूपः, मार्थित: अभिलापरूपः, कल्पिता फ्ल्पनारूपः, मनोगता अन्तः प्रकाशितः सकल्पो विचारः समुदपधत यदि तावदस्य शारदिकस्य यावत्-तिक्त तुम्बकस्य एकस्मिन् रिन्दुके मक्षिप्ते सति, अनेकानि पिपीलिकासहस्राणि 'ववपरोविज्जति' व्यपरोप्यन्ते-माणेभ्यो वियुज्यते म्रियन्ते । स्स पहनेहायडाढस्स गधेण पट्टणि पिपीलिगासहस्साणि पाउन्भूयाइ जा जहायण पिपीलिका आहारे सातहा अकाले चेव जीवियओ ववरो विज्जइ) और आकर के उन्होंने सुभूमिभाग उद्यान से न अतिदूर और न अति समीप भूमि की प्रतिलेखना की। प्रतिलेखना करके फिर उन्होंने उस शारदिक-तिक्तकटु-तुबडी के शाक में से एक विन्दुमात्र शास लिया-और लेकर उसे भूमि पर डाल दिया। तो इतने में ही शारदिक तिक्तकडवी तुयडी के उस यहुस्नेहाचगाढ शाक की गध से वहा हजारों कीडिया एकही एकत्रित हो गई । उनमें से जिस कीडीने जिस समय उसे खाया यह कीडी उसी समय वहां मर गई । (तएणं तस्स घम्मरुइयस्स अणगारस्स इमेयाख्वे अज्झथिए ५-जह ताव इम स सालइयस्स जाय एगमि विन्दुमि पक्खित्तमि अणेगाइ पिपीलिया सहस्साणि पाउन्भूयाइ जा जायण पिपीलिका आहारेइ सा तदा अकाले वेव नीरियाओ ववरोविज्जइ) અને આવીને તેમણે અમિભાગ ઉદ્યાનથી વધારે દૂર પણ નહિ અને વધારે નજીક પણ નહિ એવા સ્થાને ભૂમિની પ્રતિલેખના કરી પ્રતિલેખના કરીને તેઓએ તે શારદિક-તિકત કડવી તુ બડીના રાકમાથી એક ટીપ જેટલું શાક લીધુ અને લઈને તે ભૂમિભાગ ઉપર નાખી દીધું નાખતાની સાથે જ ત્યા શારદિક તિકત-કડવી તુંબડીના ઘી તરતા શાકની સુવાસથી હજારે કીડીએ એકઠી થઈ ગઈ એમાંથી જે જે કીડીએ તે શાકને ખાધું હતું તે તે તરતજ ત્યા મરી ગઈ तएण तस्स धम्मरदयस्स अणगारस्ए इमेयारवे अज्झथिए ५ जइ ताव इम. स्स साळगा या "मि विदुगमि परिखतम्मि अणेगाइ पिपीलिया सहस्साह
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy