SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Pemaram जातामा इयं तित्तालाउ य बहुसंभारणेहकयं एगते गोवेत्तए अन्न सालइयं महरालाउयं जाव नेहावगाढं उवक्सडेत्तए, एवं संपेहेइ संपेहित्ता त सालइय जाव गोनेइ, अन्न सालइयं महुरालाउयं उवरखडेइ, तेसिं माहणाणं व्हायाणं जाव सुहासणवरगयाण तं विपुलं असणं४ परिवसेह, तएणं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोरसा परमसुइभूया सकम्मसपउत्ता जाया यावि होत्या, तएण ताओ माहणोओ पहायाओ जाव विभूसियाओ त विपुल असणं ४ आहारेति आहारित्ता जेणेव सयाइ२ गेहाइ तेणेव उवागच्छइ उवागच्छित्ता सकम्मतपउत्ताओ जायाओ ॥२०॥ टोका-श्रीजम्बूस्वामी श्रीसुधर्मस्वामिन पृच्छति-यदि खलु हे भदन्त - हे भगवन् श्रमपोन भगवता महावीरेण यावत् सिद्धिगतिनाम य स्थान समाप्तेन पञ्चदशस्य अयम्-उक्तरूप., अर्थः प्रज्ञप्तः, पोडशस्य खलु ज्ञाताध्ययनस्य श्रमणेन भगवता महानीरेण यावत् सिद्धिगविनामधेय स्थान समाप्तेन कोऽयः प्रज्ञप्तः, • टीकार्थ-(जइण भते । समणेण भगवया मरावीरेण जाव सपत्तेण पन्नरसमस्स नायज्झयणस्स अयम? पपणत्ते सोलसमस्स ण भते? णाय ज्झयणस्सण समणेण भगवया महावीरेण जाव सात्तण के अद्वे पण्णत्त? एवं खलु जनू ?) श्री जवू स्वामी सुधर्मास्वामी से पूछते हैं कि भदत । श्रमण भगवान महावीरने जो कि सिद्वि गति नामक स्थानको प्राप्त हो चुके हैं पन्द्रहवें ज्ञानाध्ययनका यह पूर्वोक्तरूपसे अर्थ निरूपित किया है तो साथ-( जइण भते ! समणेण भगवया महावीरेण नाव सपत्तेणे पनरस. मस्त नायज्झयणस्स अयमढे पण्णत्ते सोलसमस्सण "भते ! णायज्झयणस्स ण समणेण भगवया महावीरेण जाच सपतेण के अटे पण्गत्ते ? एव ग्वलु जबू!) શ્રી જ બૂ સ્વામી સુધર્મા સ્વામીને પૂછે છે કે હે ભદત! શ્રમણ ભગ 'વાન મહાવીરે કે-જેઓ સિદ્ધિગતિ નામક સ્થાન મેળવી ચુકયા છે-૧દરમાં જ્ઞાાધ્યયનને આ પૂર્વોક્ત રૂપે અર્થ નિરૂપિત કર્યો છે તે તે,
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy