SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ममगारधर्मामृतरविणी टी० अ० १५ नदिफलस्वरूपनिरूपणम् k , सन्तोऽन्यत्र 'श्रीसमद्द ' विश्राम्यत-विश्राम कुरुत तेन न सलु यूय जीविताद् व्यपरोपिप्यवे, तथा - पापानि च यावत् कन्दादीनि आहारयत, छाया विश्राम्यत" रतिहता पण घोषयत, गावपणा योषयित्वा धन्यसानादाय तदा प्रत्यर्पयन्। तत्र सार्वे जप्येके पुरुषा धन्यस्य सार्थ वाहस्य एतमर्थम् =पदेश श्रदधति, प्रतिगति - रोचयन्ति एतम श्रद्दधानाः श्रद्धाविपकुर्वाणाग्रतियन्त' रोचयन्त तेपा नन्दिफलक्षाणा मुलादीनि छाय च दूर -दूरेण दूरतएन परिहरन्तः = परिवर्जयन्तोऽन्येषा वृक्षाणा मूलानि च यावत्कन्दादीन आहारयन्ति जन्यवृक्षाणा डायासु च विश्राम्यन्ति तेषां खलु नहीं होओगे । तथा इनसे अतिरिक्त और जो दूसरे वृक्ष हैं उनके मूलों को यावत् कन्दादिको को वाओ और उनकी छाया मे विश्राम करो। इस प्रकार की घोषणा कर दो-उन्हों ने धन्य सार्थवाह की आज्ञानुसार वैसा ही किया और इसकी उसे ग्वनर भी दे दी । ( तत्थ पण अप्पेया परिसा वण्णस्स सत्यवाहस्स एयमठ्ठ सदहति, पत्तियति रोयति, एमट्ट सहरमाणाइ तेसि नदिफलाण० दूर दूरेण परिहरमाणा २ असि वाण लाणि य जाय वीसमति ) वहा सार्थ में के कितने क मनुष्यों ने धन्य सार्थवाहके इस सूचना रूप अर्थको स्वीकार कर लिया। उस पर श्रद्धा जमाई उसे अपनी प्रतीति का विषय बनाया तथा उन्हें वह बात अच्छी तरह रुचि कर भी हुई। इसलिये इस बात पर श्रद्धा आदि सपन बने हुए उन लोगों ने उन नदि फल वृक्षों के मूलादिकों hi और antarata दूर से छोडकर अन्य वृक्षों के मूलादि પણ મુશ્કેલી નડશે નહિ તેમજ આ વૃક્ષો સિવાયના બીજા વૃક્ષો છે, તેમના મૂળ કદ વગેરે તમે ખાવ અને તેમના છાયડામાં વિશ્રામ કરી તેઓએ ધન્યસાવાતુની આજ્ઞા પ્રમાણે જ ઘેષણા કરીને તેને ખખર આપી ( तत्थण पेगडया पुरिसा धण्जस्त सत्यवादस्स एयम सद्दहति, पत्तियति, रोयति एयम सहमाणाइ तेर्सि नदिफलाण दूर दूरेण परिहरमाणा २ अन्नेमिं रुक्खाण मूलाणि य जाव वीसमति ) ત્યા મમા આવેલા કેટલાક માણુનેએ ધન્યસા વાહની સૂચના રૂપ આ વાતને સ્વીકારી લીધી અને તેને શ્રદ્ધાની અપેક્ષાએ પેાતાના હૃદયમા સ્થાન આપતા ખાખર તેની ઉપર પ્રતીતિ ની લીધી તે લેાકાને તે વત રૂચિકર પણ થઈ પડી આ રીતે શ્રદ્ધાયુક્ત થયેલા તે લેાકેાએ તે ન ફળ વૃક્ષોના મૃળ વગેરેથી અને તેમની દયાથી ખૂમ જ દૂર ચ્હીને ખીજા વૃક્ષોના એને ખાધા તથા તેમની છાયામા વિસામેા લીધે มาก สิ่ง १०
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy