SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ' ॥ अथ पञ्चदशमध्ययनं प्रारभ्यते ॥ . गत चतुर्दशमध्ययन सम्मति पञ्चदशमारभ्यते, पूर्वा ययनेऽपमानाद् विपयत्यागः मदर्शितः, अत्र तु स जिनोपदेशाद् भवतीति प्रतिपादयिप्यतेऽतस्तस्य सद्भावेऽर्थमाप्तिः, असदभावेत्वर्थमाप्तिर्भवतीत्येव पूर्वेण सम्बन्धः तत्रेदमादिसूनम् -' जइण भते ' इत्यादि । मूलम् - जइणं भते । समणेणं भगवया महावीरेणं जाव सपत्तेणं चोदसमस्स नायज्झणस्स अयमट्ठे पण्णत्ते पन्नारसमस्स णं भंते णायज्झयणस्स समणेणं भगवया महावीरेण जाव संपत्तेण के अट्टे पन्नत्ते १, एवं खलु जंबू । तेण कालेणं तेणं समएणं चपा नाम नयरी होत्था, पुन्नभद्दे चेइए जियसत्तू राया । तत्थ ण चपाए नयरीए धण्णे णामं सत्यवाहे होत्था अड्ढे जाव अपरिभूए । तीसे णं चंपाए नयरीए उत्तरपुरत्थिमे दिसीभाए अहिच्छत्ता नाम नयरी होत्था, -: नन्दिफल नामका पन्द्रहवा अध्यायन प्रार -: चौदहवाँ अध्ययन समाप्त हो चुका अब पन्द्रहवा अध्ययन प्रारंभ होता है। पूर्व अध्ययन में तेतलि प्रधान के आख्यान द्वारा अपमान से भी विषयों का त्याग कर दिया जाता है यह बात समझाई गई है । इस अध्ययन में यह विषय त्याग जिनके उपदेश से होता है यह कहा जावेगा । इस लिये उसके सद्भाव में अर्थ प्राप्ति और असद्भाव में अनर्थ प्राप्ति होती है इस तरह से पूर्व अ ययन के साथ इसका सबन्ध घन जाता है. - जइण भते ! समणेण इत्यादि ॥ નદિફળ નામે પદરમું અધ્યયન પ્રાર ભ ચૌદમુ અધ્યયન પુરૂ થયુ છે હવે પદરમુ અધ્યયન શરૂ થાય છે પહેલાના અધ્યયનમા તૈતલિપ્રધાનના આખ્યાન વડે એ વાત સમજાવવામા આવી છે કે અપમાનથી પશુ ત્રિયાને યાગ કરવામા આવે છે આ અધ્યયનમાં આ વિષય ત્યાગ જેમના ઉપદેશાથી થાય છે તે વિષે કહેવામા આવશે. એટલા માટે તેના સદ્ભાવમા અર્થ પ્રાપ્ત અને અમદ્ભવમા અનČ પ્રાપ્તિ હોય છે, આ રીતે પૂર્વ અધ્યયનની સાથે આના સબંધ સમજી નાકાય છે टीडार्थ - 'जइण भवे ! समणेण' इत्यादि ।
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy