SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी ठी० अ० १९ पुडरोक - कडरीफचरित्रम् ७१९ , सतिष्ठते = तमर्थं न स्वीकृतवान् केवल मौनमवलम्ब्य स्थितः । ततः सलु पुण्डरीको राजा कण्डरीक भ्रातर द्वितीयमपि तृतीयमपि नरम् ' एवं 'पूर्वोक्तरूपेण अवादीत् - ' जाव तुसिणीए सचिहड' यावत् - तुष्णीकः सविष्ठते । तत' खलु पुण्डरीकः कण्डरीक यदा नो सचाएइ ' नो शोति = न समर्थो भवति बहुभि ' आघवणाहि य ' आख्यापनाभिव - आख्यापनाभि - माज्याविगेविभि राख्यानैः ' पण्णवणाहि य ' प्रतापनाभिश्च ' अह तव ज्येष्ठभ्राताऽस्मि तव हिवं " भति, तदेव कथयामि इत्यादि रूपैः प्रज्ञापनवाक्यैः एव 'विष्णवणाहि य' विज्ञानाभिः रितिगृदुनचनावलिरूपर्वाक्य प्रबन्धैः, तथा 'सण्णनणाहि य' सज्ञापनाभिः' मनज्याया महान् कष्टो भवति' इत्यादि स्वाभीप्सितसज्ञा परैर्वाक्यैश्च रणो ण्यम णो आढाइ, णी पजिाणइ, तुसिणीए सचिड, तएण पुडरी राया कडरीयं दोच्चपि तच्चपि एव वयासी जाव तुमिणीए सचिइइ, तण पुडरी कडरीय कुमार जाहे नो सचाई, नहिं आघवणाहि य पण्णवणाहि य ४ ताहे अकामए चेव एवम अणुमन्नित्था जात्र णिक्खमणाभिसेपण अभिसिंह जाब घेराण सीसभिख दलय ) कडरीक कुमारने पुडरीक राजा की इस बात को आदर की दृष्टि से नहीं देखा नही माना और न उसे स्वीकार ही किया केवल चुपचाप ही रहा । पुडरीक राजा ने जब कडरीक कुमार को चुपचाप देखा-तन उसने और तिबारा भी उससे ऐसा ही कहा- परन्तु उमने इस दुबारा बात पर बिलकुल ही ध्यान नही दिया केवल चुपचाप ही रहा । अतः जय पुडरीक राजा कडरीक कुमार को उसके ध्येय से विचलित करने (तएण से कडरीए पुडरीयस्स रण्गो एयमह णो आढाइ, णो परिजागर, तुसिणीए सचिव, वरण पुडरीए राया कडरीय ढोच्चपि तच्चपि एव वयासी जात्र सिणीए सचिव, वरण पुडरीए कडरीय कुमार जाहे नो सचाई, हि आधणाहि य पणाहि य ४ ताहे जकामए चेन एयमट्ठ अणुमन्नित्या जाव णिक्खमणाभिसे एण अभिसिचर जाव येराण सीसभिक्ख दलयइ ) કડીક કુમારે પુડરીક રાજાની આ વાતનુ સન્માન કર્યું નહિ–માની દ્ધિ અને તેના સ્વીકાર પણ કર્યાં નહિ, ફક્ત તે મૂગા થઇને બેસી જ રહ્યો પુડરીક રાજાએ જ્યારે ડરીક કુમારને મૂગા મૂગે! એસી રહેલા જોયા ત્યારે તેમણે ખીજી વાર અને ત્રીજી વાર પણુ તેને આ પ્રમાણે જ કહ્યું પરંતુ તેણે આ વાતની સહેજ પણ દરકાર કરી નહી, ફક્ત મૂંગે! થઈને બેસી જ રહ્યો છેવટે જ્યારે પુડરી રાજા `ડરીક કુમારને તેના ધ્યેયથી મક્કમ વિચારથી
SR No.009330
Book TitleGnatadharmkathanga Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1222
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy