SearchBrowseAboutContactDonate
Page Preview
Page 977
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपिणी टीका अ०१२ चातोदकविषये सुबुद्धिदृष्टान्त ६९९ नाति-नाङ्गीकरोति तूप्णीकः सतिष्ठते-मोनमालम्ब्यस्थित इत्यर्थः । ततः खलु सजितशत्रुरन्यदा कदाचित एकस्मिन् प्रस्ताव स्नाता=कृतस्नातः अश्वरकन्धवरगत. जात्याश्वष्टपृष्ठारूढ 'महया भडचडगर०' महाभटचड करपहकरबन्दपरिक्षिप्तः 'आसवाहणियाए ' अश्वपाहनिकायाम् अश्ववाहनक्रीडाया 'निनायमाणे 'नि र्यान्-निर्गच्छन् तस्य-पूर्वोक्तस्य परिखोदयस्य-परिखाजलस्य अदर सामन्तेनपार्श्वभागेन व्यतिनजति । तत तदा खलु जितशत्रु राजा परिखोदकस्य-पूर्वोक्तविशेपणविशिष्टस्य अशुभेन गन्येन 'अभिभूए समाणे' अभिभूत व्याकुलित चित्त सन् स्वकेनस्वकीयेन उत्तरीयकेण-उत्तरीयास्त्रेण 'दुपट्टा' इतिप्रसिद्धेन आस्य-सामीप्यसयोगान्नासिका पिदधाति, एकान्तमपक्रामति-दरतो भूत्वा ग च्छति अपक्राम्य तान् वहून राजेश्वर यावत् मनृतीन राजेश्वर-तलवर-माटम्बिक सुनकर चुपचाप ही बैठा रहा । एकदिन जितशत्रु राजा स्नान ले निश्चित होकर घोडे पर बैठकर अश्चक्रीडा करने के निमित्त घर से बाहर निकला । उन के साथ२ महामों का समुदाय भी चल रहा था। चलते २ वे उसी परिखोदक (खाई)के पाससे होकर निकले । (तएण जियसत्तू तस्स फरिहोदगम्स जस्सुभेण गधेण अभिभूए समाणेसएण उत्तरिज्जेण आसग पिई, एगत अवकमइ, अवस्कमित्ता, ते यत्वे ईमर जाव पभिहओ एव क्यासी-अहोण देवाणुप्पिया! इमे फरिहोदए अमणुण्णे वणेण ४ से जहानामए अहिमडेइ वा जाव अमणामतरा चेव तएण ते यवे राईसर पमिडओ एव चयासी ) इतने में उन जितशत्रु राजाने उस पनिखोदक की अशुभ गय से अभिभ्रत होकर अपने दुपट्टे से अ पनी नासिका को ढक लिया। और फिर वे ढककर वहा से दूर होकर જીતશત્રુ રાજ સ્નાન કરીને ઘોડા ઉપર સવાર થયા અને અશ્વક્રીડા કરવા માટે ઘેરથી બહાર નીકળ્યા તેમની સાથે સાથે મહાન ભટેને સમુદાય પણ ચાલતો હતે ચાલતા ચાલતા તેઓ તે જ પરિખેદક-ખાઈ-ની પાસે થઈને નીકળ્યા (तएण जितमत्तू तस्स फरिहोगम्स असुभेण गण अभिभूए समाणे सएण उत्तरिज्जेण आसग पिई एगत अवामद चाक्कमित्ता ते बहवे ईमर जान पभिइओ एव वयासी-अहोण देवाणुप्पिया ! इमे फरिहोदए अमणुण्णे वण्णेण ४ से जहा नामए अहिमडेइ वा जाव अमणामतराए चेर तएण ते वह राई सर पभिइओ एव वयासी) જીતશત્રુ રાજાએ પરિબાદ-ખાઈ-ની ખરાબ ગધથી વ્યાકુળ થઈને તાના ખેસથી નાકને ઢાકી લીધું અને ત્યાર બાદ તેઓ ખાઈની પાસેથી
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy