SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ ६९६ নামাগমকাথায় खलु हे स्वामिन् ! अस्माकमेनम्मिन् मना-भगनपानग्यायम्माये कोऽपि विस्मय, एव खलु हे स्वामिन ! मुगिसहा सरभिशब्दाप्रशम्तगन्दा अपि पुद्गला भुमाः शब्दपुद्गल अपीयर्थः 'दुन्भिसहत्ताप' दुरभिशब्दतया परिणमन्ति, दरभिशन्दा अपि पुद्गलाः अशुभाः गन्दपुद्गला अपि सुरभिशन्दतयाशुभशदतया परिणमन्ति । -अहो ण सुबुद्धी । इमे मणुपणे त चेत्र जार पहायणिज्जे तण से सुबुद्धीअमच्चे जितमत्तूणा दोन्चपि तच्चपि एच युत्ते समाणे जितसासू राय एव वयासी) अमात्य सुद्धि को चुप चाप यैठा देवकर जितशत्रु राजाने दुगराण्य तियारा भी इसी तरह से कहा-हे सुद्धे । यह मनोज्ञ चतुर्विध आहार कितना अच्छो शुभवर्णोपेत यावत् समस्त शरीर एवं इन्द्रियों को आनन्द पहुँचा ने वाला था। इस प्रकार दुारा तिधारा जितशत्रु रोजा द्वारा कहे गये सुयुद्धि अमात्य ने उन जितशत्रु राजा से इस प्रकार कहा-(नो खलु मामी अम्ह ण्यमि मणुण्णसि असण ४ केइ विम्हए-एव-खल मामी सुभिसद्दावि पुग्गला दुन्भिसहसाए परिणमति, दुम्भिसमावि पोग्गला सुभिसत्तारा परिणमति) स्वामि न् ! मुझे इस मनोज अशनादिरूप चतुर्विध आहार में कोई आश्चर्य नहीं हो रहा है। कोरण कि जो जो शुभ शब्द रूप पुद्गल होते हैं वे अशुभ शब्द पुद्गल रूप से परिणम जाते हैं और जो अशुभ शब्द रूप पुद्गल होते है वे शुभ शब्द पुद्गल रूप से परिणम जाते हैं। मणुग्णे त चेव जाव पन्दापणिज्जे-तएण से सुबुद्धी अमच्चे जित्तसत्तूणा दोच्च पि तच्चपि एव वुत्ते समाणे जितसत्तू राय एस बयासी) અમાત્ય સુબુદ્ધિને ચૂપચ બેઠેલો જોઈને જિતશત્રુ રાજાએ બીજી ત્રીજી વાર પણ આ પ્રમાણે જ કહ્યું કે હે સુબુદ્ધ! આ મનેઝ ચાર જાતને આહાર કેટલે બધો સરસ શુભવર્ણો પિત યાવત આખા શરીર અને ઈન્દ્રિયોને આનંદ આપનાર છેઆ રીતે બે ત્ર) વાર જિતશત્રુ ૨ જા વડે પૂછાયેલા સુબુદ્ધિ અમાત્યે રાજાને કહ્યું કે (नो खलु सामी अम्ह एयसि मणुण्ण सि असणे ४ केइ बिम्हए एव खलु मामी सुभि सदा वि पुग्गला दुभि मदत्ताए परिणमति दुभि सदावि पोग्गला मुभि सत्ताए परिणमति) હે સ્વામિન! આ મનોજ્ઞ અશન વગેરે ચાર જાતના આહાર વિશે મને કઈ નવાઈ જેવી વાત જણાતી નથી કેમ કે જે શુભ શરૂપ પુદ્ગલો હોય છે તે અશુભ શબ્દ પગલા રૂપમાં પરિણનિત થઈ જાય છે અને જે અભ શબ્દ રૂપ મુદ્દગલે હોય છે તે શુભ પાદ યુગલ ૩૫માં ૧ મત થઈ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy